तादृश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तादृशः, त्रि, (स इव दृश्यते इति । तद् + दृश् + “त्यदादिष्विति ।” ३ । २ । ६० । इति कञ् ।) तादृक् । (यथा, पञ्चतन्त्रे । १ । ४३५ । “उपदेशो न दातव्यो यादृशे तादृशे जने ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तादृश¦ त्रि॰ तस्येव दर्शनमस्य तद् + दृश--ट उप॰ स॰। तत्तुल्य-दर्शने
“क्व तद्विधं प्रेम पतिश्च तादृशः” कुमा॰
“निजुह्नुवे तादृशमेव वृंहितम्” माघः। स्त्रियांङीप्।
“यादृशी भावना यस्य सिद्धिर्भवति तादृशी” उद्भटः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तादृश mf( ई)n. ( Pa1n2. 3-2 , 60 ; vi , 3 , 91 )= दृश्S3Br. xi , 7 , 3 Mn. etc.

तादृश mf( ई)n. यादृश त्([ Pan5cat. ])or श-त्([ MBh. xiii , 5847 ]) , anybody whosoever.

"https://sa.wiktionary.org/w/index.php?title=तादृश&oldid=399118" इत्यस्माद् प्रतिप्राप्तम्