तानूनप्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तानूनप्त्र¦ न॰ तानूनप्ता देवताऽस्य अण्। तनूनप्तृदेवताकेपृषदाज्ये
“तानूनप्त्रं गृह्णामि कांस्ये चमसे वा” मा-नवसू॰।
“तानूनप्त्रमेतत्” कात्या॰ श्रौ॰

८ ।

१ ।

२४ ।
“एतदाज्यं तानूनप्त्रसंज्ञं भवति” कर्कः।
“तदेतत्तानूनप्त्रंनिदानेन” शत॰ ब्रा॰

३ ।

४ ।

२ ।


“तानूनप्ता च प्रजा-पतिः वायुर्वा” तनूनप्तृशब्दे दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तानूनप्त्र n. a ceremony in which तनू-नपात्( -नप्तृ)is invoked and the oblation touched by the sacrificer and the priests as a form of adjuration TS. iii , 1 , 2 , 2 Kapisht2h. xxxviii , 2 (583849 -त्वn. abstr.) AitBr. i , 24 (also -त्व) S3Br. iii

तानूनप्त्र n. used in that ceremony Ka1tyS3r. viii S3a1n3khS3r. v La1t2y. v A1pS3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तानूनप्त्र न.
(तनूनप्तुः इदम्, तनूनप्तृ + अण्) एकता एवं सामञ्जस्य (गठबन्धन) के लिए यजमान एवं 16 ऋत्विजों द्वारा पात्र में रखे गये ‘आज्य’ को छूने का कृत्य, आश्व.श्रौ.सू. 4.5.3; का.श्रौ.सू. 8.1.19; बौ.श्रौ.सू. 14.2ः5; सोमयाग के उपसदों में तनूनपात् के सन्दर्भ में एक धार्मिक-क्रिया, आप.श्रौ.सू. 11.1.11. तानूनप्त्र

"https://sa.wiktionary.org/w/index.php?title=तानूनप्त्र&oldid=499931" इत्यस्माद् प्रतिप्राप्तम्