तान्तव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तान्तव¦ न॰ तन्तोर्विकारः अञ्। वस्त्रे
“मणिमुक्ताप्रवालानांलोहानां तान्तवस्य च”
“सर्वञ्च तान्तवं रक्तं शाणक्षौ-माविकानि च” मनुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तान्तव¦ n. (-वं) Spinning, weaving. E. तन्तु a thread, अञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तान्तव [tāntava], a. (-वी f.) [तन्तोर्विकारः अञ्] Made of threads; चर्मजैस्तान्तवैः पाशैर्बद्ध्वा पतितमर्भकाः Bhāg.1.64.4.

वम् Spinning, weaving.

A web.

A woven cloth; Ms.1.87.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तान्तव mf( ई)n. made of threads( तन्तु) BhP. x , 64 , 4

तान्तव mf( ई)n. ( अ-neg. ) La1t2y. ii , 8 , 24

तान्तव mf( ई)n. ( ifc. ) Mn. ii , 42

तान्तव m. a son Kum. xvii , 13

तान्तव n. a woven cloth Gaut. Mn. Gr2ihya1s. Pa1n2. 7-3 , 45 Va1rtt. 7 Sus3r.

तान्तव n. weaving W.

तान्तव n. a web W.

"https://sa.wiktionary.org/w/index.php?title=तान्तव&oldid=499932" इत्यस्माद् प्रतिप्राप्तम्