तान्त्रिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तान्त्रिकः, त्रि, (तन्त्रं सिद्धान्तं अधीते वेद वा । तन्त्र + “उक्थादित्वात् ठक् ।) ज्ञातसिद्धान्तः । शास्त्रतत्त्वज्ञः । इत्यमरः । २ । ८ । १५ ॥ तन्त्रशास्त्र- वेत्ता तत्सम्बन्धी च ॥ (यथा, भागवते । ८ । ६ । ९ । “श्रेयोऽर्थिभिर्वैदिकतान्त्रिकेण ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तान्त्रिक पुं।

तत्वार्थज्ञाता

समानार्थक:तान्त्रिक,ज्ञातसिद्धान्त

2।8।15।1।1

तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ। लिपिकारोऽक्षरचरणोऽक्षरचुञ्चुश्च लेखके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तान्त्रिक¦ त्रि॰ तन्त्रं सिद्धन्तं वेत्ति शास्त्रमधीते वा उक्था॰ठक्।

१ ज्ञातसिद्धान्ते

२ शास्त्राभिज्ञे च
“एवं प्रयत्नत्रैविध्यंतान्त्रिकैः परिकीर्त्तितम्” भाषा॰ तन्त्रे विहितः ठक्। [Page3268-b+ 38]

३ तन्त्रविहिते त्रि॰ स्त्रियां ङीप्
“वैदिकी तान्त्रिकीसन्ध्या यथानुक्रमयोगतः” तन्त्रम्। इदमर्थे ठञ्।

४ शास्त्रसम्बन्धिनि च। अथातो धर्म्मं व्याख्यास्यामःश्रुतिप्रमाणको धर्म्मः श्रुतिश्च द्विविधा वैदिकी तान्त्रिकीच” हारीतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तान्त्रिक¦ mfn. (-कः-की-कं)
1. Relating to the Tantras, taught by them, following them, &c.
2. Relating to a thread, &c. m. (-कः)
1. A scholar, a man completely versed in any science.
2. A follower of the doctrine taught by the Tantras. E. तन्त्र truth, &c. and ठक् aff. तन्त्रं सिद्धान्तं वेत्ति शास्त्रमधीते वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तान्त्रिक [tāntrika], a. (-की f.)

Well-versed in any science or doctrine

Relating to the Tantras.

Taught or contained in them. -कः A follower of Tantra doctrines; तान्त्रिकाः परिचर्यायां केवलस्य श्रियः पतेः । अङ्गोपाङ्गायुधाकल्पं कल्प- यन्ति यथा च यैः ॥ Bhāg.12.11.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तान्त्रिक mf( आSus3r. i , 3 ; ई)n. taught in a scientific manual Tattvas. ( की संज्ञा, " a technical N. ")

तान्त्रिक mf( आSus3r. i , 3 ; ई)n. taught in the Tantras. mystical Ha1r. ( Mn. ii , 1/2 ) Sus3r. etc.

तान्त्रिक m. one completely versed in any science or system Bha1sha1p.

तान्त्रिक m. a follower of the तन्त्रdoctrine BhP. xii , 11 , 2 SS3am2kar.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a mode of worship but different from the Vaidika or Vedic path; फलकम्:F1: भा. VIII. 6. 9.फलकम्:/F the तान्त्रिक concept of Hari. फलकम्:F2: Ib. XII. ११ (whole); Br. IV. 2. १०८.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=तान्त्रिक&oldid=430180" इत्यस्माद् प्रतिप्राप्तम्