तापक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापकः, पुं, (तापयतीति । तप + णिच् + ण्वुल् ।) ज्वरः । इति शब्दरत्नावली ॥ तापकर्त्तरि त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापक¦ त्रि॰ तापयति तापि--ण्वुल्।

१ तापकारके

२ ज्वरे पु॰शब्दर॰।

३ रजीगुणे च तप्यं सत्त्वं तापकं रजः सा॰शास्त्रे प्रसिद्धम्।
“सत्त्वं तप्यं बद्धिभावेल वृत्तंभावाये वा राजसास्तापकास्ते। तफा भेदग्राहिणीतामसी या वृत्तिस्तस्यां तप्य इत्युक्त आत्मेति” सवद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापक¦ mfn. (-कः-का-कं) Burning, inflaming, heating. m. (-कः) Fever, morbid heat. E. तप् to burn, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापक [tāpaka], a. [तप्-ण्वुल्] Heating, burning, inflaming.

कः Fever, morbid heat.

A cooking stove or frying pan.

A boiler.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापक mfn. heating , inflaming , refining Sarvad. xv , 14 and 16

तापक mfn. causing pain RV. iii , 35 , 3 Sa1y.

तापक m. fever L.

तापक m. a cooking stove Hcar. vii

"https://sa.wiktionary.org/w/index.php?title=तापक&oldid=399251" इत्यस्माद् प्रतिप्राप्तम्