तापन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापनः, पुं, (तापयतीति । तप + णिच् + कर्त्तरि ल्युः ।) सूर्य्यः । इति हेमचन्द्रः । २ । ९ ॥ (यथा, महाभारते । ५ । ४६ । २ । “शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्द्धते । तच्छ्रक्रं ज्योतिषां मध्ये तप्तं तपति तापनम् । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥”) कामबाणुः । इति जटाघरः ॥ (यदुक्तं, -- “सम्मोहनोन्मादनौ च शोषणस्तापनस्तथा । स्तम्भनश्चेति कामस्य पञ्च बाणाः प्रकीर्त्तिताः ॥”) सूर्य्यकान्तमणिः । इति राजनिर्घण्टः ॥ (क्ली, नरकविशेषः । यथा, याज्ञवल्क्ये । ३ । २२४ । “असिपत्रवनञ्चैव तापनञ्चैकविंशकम् ॥” भावे ल्युट् । तापकरणम् । यथा, सुश्रुते । १ । ४१ । “तद्दहनपचनदारणतापनप्रकाशनप्रभावर्णकर- मिति ॥”) तापयितरि, त्रि ॥ (यथा, महा- भारते । १ । १९ । २१ । “ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापन नपुं।

कामबाणः

समानार्थक:अरविन्द,अशोक,चूत,नवमल्लिका,नीलोत्पल,उन्मादन,तापन,शोषण,स्तम्भन,सम्मोहन

1।1।26।5।2

शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः। पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः। अरविन्दमशोकं च चूतं च नवमल्लिका। नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः। उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा। संमोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः॥

स्वामी : कामदेवः

सम्बन्धि1 : कामदेवः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अलौकिकाचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापन¦ न॰ तप--णिच्--भावे ल्युट्। (तापान)

१ तापकरणेहेमच॰। तापि--कर्त्तरि ल्यु।

२ सूर्य्ये

३ कामवाणभेदे पु॰जटाध॰।

४ सूर्य्यकान्तमणौ राजनि॰।

५ अर्कनामनामकेअर्कवृक्षे च।

६ तापके त्रि॰।
“ततोऽम्बराच्चिन्तितमात्र-मागतं महाप्रभं चक्रममित्रतापनम्” भा॰ आ॰

१९ अ॰।
“ततस्तु राजानममित्रतापनं समीक्ष्यते तस्य नृपस्यमन्त्रिणः”

४४ अ॰। [Page3269-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापन¦ mfn. (-नः-नी-नं) What heats or inflames. m. (-नः)
1. The sun.
2. Of KAMA'S arrows, the inflamer.
3. Sun-shine.
4. Heating, in- flaming. E. तप् to heat, in the causal form, and णिच् and भावे ल्युट् affs. or तापि-कर्त्तरि ल्यु | सूर्य्ये |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापन [tāpana], a. [तप्-णिच् भावे-ल्युट्]

Heating, inflaming,

Illuminating; अतप्यत स्माखिललोक- तापनम् Bhāg.2.9.8,

नः The sun.

The hot season.

The sun-stone.

N. of one of the arrows of Cupid.

नम् Burning.

Chastising.

A division of hell.

Gold.

(in drama) Helplessness, perplexity. -ना Austerity. -नी N. of several Upaniṣads.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापन mf( ई)n. ifc. illuminating BhP. ii , 9 , 8

तापन mf( ई)n. burning , causing pain , distressing MBh. Hariv. 9427 R. (See. इन्द्र-, चन्द्र-)

तापन m. the sun MBh. v , 1739

तापन m. the hot season Npr.

तापन m. the sun-stone L.

तापन m. one of काम's arrows L.

तापन n. burning Sus3r. i , 41 , 3

तापन n. pain , torment MBh. xiii , 1098

तापन n. (in dram. ) helplessness , perplexity Sa1h. v , 91

तापन n. N. of a hell Ya1jn5. iii , 224

तापन n. gold Npr.

तापन n. of a river L.

"https://sa.wiktionary.org/w/index.php?title=तापन&oldid=499935" इत्यस्माद् प्रतिप्राप्तम्