तापित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापित¦ mfn. (-तः-ता-तं) Inflamed.
2. Distressed, pained. E. तप् to inflame, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापित [tāpita], p. p.

Warmed Heated; Bṛi. S.54.115.

Distressed, pained; नातितृप्यति मे चित्तं सुचिरं तापतापितम् Bhāg.8.5.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापित mfn. heated , inflamed VarBr2S. liv , 115

तापित mfn. pained , tormented , distressed BhP. viii , 5 , 13 Gi1t. Ra1jat. iii f. Bhat2t2.

तापित mfn. roused , converted DivyA7v. xxvii.

"https://sa.wiktionary.org/w/index.php?title=तापित&oldid=499937" इत्यस्माद् प्रतिप्राप्तम्