तापी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापी, स्त्री, (तापयतीति । तप + णिच् + अच् । गौरादित्वात् ङीष् ।) तापिनी नदी । सा पश्चिमवाहिनी बिन्ध्याचले प्रसिद्धा । इति राज- निर्घण्टः ॥ (यथा, मात्स्ये । ११३ । २७ । “तापी पयोष्णी निर्व्विन्ध्या क्षिप्रा च ऋषभा नदी । बिन्ध्यपादप्रसूतास्ताः सर्व्वाः शीतजलाः शुभाः ॥” इयं सह्यपादोद्भवा इति विष्णुपुराणम् । २ । ३ । ११ ॥ “तापी तापा च गोलोमी गोमती शालिता मही । सरस्वती युता नद्यो नर्म्मदा पश्चिमानुगाः ॥ आसां जलं घनं शीतं पित्तघ्नं कफकृत्तथा । वातदोषहरं हृद्यं कण्डुकुष्ठविनाशनम् ॥” इति हारीते प्रथमे स्थाने सप्तमेऽध्याये ॥) यमुना । इति त्रिकाण्डशेषः ॥

तापी, [न्] (तापोऽस्यास्तीति । ताप + “अत इनिठनौ” ५ । २ । ११५ । इति इनिः ।) बुद्धः । इति त्रिकाण्डशेषः ॥ तापयुक्ते, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापी¦ स्त्री तापयति अच् गौरा॰ ङीष्। विन्ध्याचलस्थेपश्चिमवाहिनदीभेदे राजनि॰। सा च माक्षिकधातू-द्भवखनिसन्निकृष्टा।

२ यमुनायां त्रिका॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापी [tāpī], 1 N. of the river Tāptī, which joins the sea near Surat.

The river Yamunā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तापी f. the Tapti river (" also the यमुनाriver " L. ) Hariv. ii , 109 , 30 BhP. v , 19 , 18 ; x , 79 , 20

तापी f. of पSee.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a R. in भारतवर्ष rising in the Vin- dhyas; फलकम्:F1:  भा. V. १९. १८; Br. II. १६. ३२; M. ११४. २७.फलकम्:/F visited by बलराम. फलकम्:F2:  वा. ४५. १०२; भा. X. ७९. २०.फलकम्:/F
(II)--a R. rises from the ऋक्ष hill. Vi. II. 3. ११.
"https://sa.wiktionary.org/w/index.php?title=तापी&oldid=430188" इत्यस्माद् प्रतिप्राप्तम्