सामग्री पर जाएँ

ताम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामः, पुं, (ताम्यत्यनेनेति । तम + करणे घञ् ।) भीषणः । दोषः । इत्यजयपालः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम¦ पु॰ ताम्यत्यनेन तम--करणे घञ्।

१ भीषणे

२ दोषे चअजयपालः।

३ ग्लानिकारणे त्रि॰ भावे घञ्।

४ ग्लानौ पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम¦ m. (-मः) An object of terror.
2. Fault, defect, vice.
3. Anxiety, distress.
4. Desire. E. तम् to be distressed, affix करणे भावे वा घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामः [tāmḥ], [तम्-करणे घञ्]

An object of terror.

A fault, defect.

Anxiety, distress.

Desire.

Exhaustion, fatigue.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम m. ( तम्)= भीषणL.

ताम m. = दोषL.

ताम m. anxiety , distress W.

ताम f. See. also मि.

"https://sa.wiktionary.org/w/index.php?title=ताम&oldid=399457" इत्यस्माद् प्रतिप्राप्तम्