तामर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामरम्, क्ली, (तामं म्लानिं रातीति । रा + कः ।) जलम् । घृतम् । इति भरतधृतरुद्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामर¦ न॰ तामं ग्लानिं रवते हिनस्ति रुङ्--बधे बा॰ ड

१ जले

२ घृते च भरतधृतरुद्रः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामर¦ n. (-रं)
1. Water.
2. Ghee or oiled butter. E. ताम desire, and र from रा to get or have; desirable for drinking, &c. तामं ग्लानिं रवते हिनस्ति रुङ् बधे वा ड |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामरम् [tāmaram], 1 Water.

Clarified butter.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामर n. water L.

तामर n. ghee L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tāmara  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the southern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (athāpare janapadā dakṣiṇā…) 6. 10. 56; (tāmarā haṁsamārgāś ca) 6. 10. 68.


_______________________________
*1st word in right half of page p733_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tāmara  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the southern Janapadas (also called Deśas 6. 10. 68) of the Bhāratavarṣa (athāpare janapadā dakṣiṇā…) 6. 10. 56; (tāmarā haṁsamārgāś ca) 6. 10. 68.


_______________________________
*1st word in right half of page p733_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तामर&oldid=445343" इत्यस्माद् प्रतिप्राप्तम्