तामरस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामरसम्, क्ली, (तामरे जले सस्तीति । सस् + डः । यद्वा, बाहुलेकात् अमेरप्यसच् । तस्य णित्त्वञ्च । धातोस्तुगागमश्च । णित्वात् वृद्धिः । इत्युज्जलदत्तः । ३ । ११७ ॥) पद्मम् । (यथा, राजेन्द्रकर्णपूरे । ५४ । “जाता तामरसोदरे भगवतो धातुः कृतार्था स्थितिः ॥”) सारसः । इत्यमरः । १ । १० । ४० ॥ स्वर्णम् । ताम्रम् । इति मेदिनी । से, ५३ ॥ (द्बादशा- क्षरच्छन्दोविशेषः । तस्य लक्षणादिकं छन्दः- शब्दे द्रष्टव्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामरस नपुं।

पद्मम्

समानार्थक:पद्म,नलिन,अरविन्द,महोत्पल,सहस्रपत्र,कमल,शतपत्र,कुशेशय,पङ्केरुह,तामरस,सारस,सरसीरुह,बिसप्रसून,राजीव,पुष्कर,अम्भोरुह,श्रीपर्ण

1।10।40।2।2

सहस्रपत्रं कमलं शतपत्रं कुशेशयम्. पङ्केरुहं तामरसं सारसं सरसीरुहम्.।

अवयव : उत्पलादिदण्डः,अब्जादीनाम्_मूलम्,पद्मकन्दः,पद्मकेसरः,पद्मादीनम्_नवपत्रः,पद्मबीजः

 : शुभ्रकमलम्, रक्तकमलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामरस¦ न॰ तामरे जले संस्ति सस--ड।

१ पद्मे, ताम्यते-ऽनेन रस्यते इति रसम् कर्म॰।

२ स्वर्णे

३ ताम्रे च मेदि॰।

४ धुस्तूरे, अमरः
“इह वद तासरसं नजजायः” वृ॰ र॰उक्ते

५ द्वादशाक्षरपादके छन्दोभेदे च।
“तामग्रतस्ताम-रसान्तराभाम्”
“स्वनवता नवतामरसाननः”
“विकच-तामरसा गृहदीर्घिकाः” रघुः।
“नवरतममन्दराग-तामरसदृशः” माघः।

५ पद्मिन्यां स्त्री ङीप्।
“यथा[Page3270-b+ 38] गजस्तामरसीं मदोत्कटः” भारते विराटपर्वणि

७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामरस¦ n. (-सं)
1. A lotus, (Nymphæa nelumbo.)
2. Copper.
3. Gold.
4. A species of the Jagati metre. E. तामर water, सम् to abide, and ड affix; or ताम desire, and रस here implying object. तामरे जले सलि सस-ड |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामरसम् [tāmarasam], [तामरे जले सस्ति सस् ड Tv.]

The red lotus; पङ्कात्तामरसम् Pt.1.94; R.6.37;9.12,37; लीलातामरसाहतो$न्य- वनितानिःशङ्कदष्टाधरः Amaru.72,88.

Gold.

Copper.-सी A lotus-pond.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामरस/ ताम--रस n. a day-lotus MBh. iii , 11580 Hariv. 5771 R. iii Ragh. ( ifc. f( आ). , ix , 36) etc.

तामरस/ ताम--रस n. gold L.

तामरस/ ताम--रस n. copper(See. ताम्र) L.

तामरस/ ताम--रस n. a metre of 4 x 12 syllables

तामरस/ ताम--रस m. Ardea nivea L.

"https://sa.wiktionary.org/w/index.php?title=तामरस&oldid=399472" इत्यस्माद् प्रतिप्राप्तम्