तामलकी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामलकी, स्त्री, भूम्यामलकी । इत्यमरः । २ । ४ । १२७ ॥ (यथा, सुश्रुते उत्तरतन्त्रे ३९ अध्याये । “कटुकेन्द्रयवोशीरसिंही तामलकीघनैः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामलकी स्त्री।

भूम्यामलकी

समानार्थक:वितुन्नक,झटा,अमला,अज्झटा,ताली,शिवा,तामलकी

2।4।127।1।6

झटामलाज्झटा ताली शिवा तामलकीति च। प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामलकी¦ स्त्री तम णिच्--क्विप् तान् कर्म॰। भूम्यामलक्याम्। अमरः।
“कटुकेन्द्रयवोशीरसिंहीतामलकीघनैः” सुश्रुतः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामलकी¦ f. (-की) A plant, (Flacourtia cataphracta:) see मूम्यामलकी। E. तम् to desire, to be as it were, or resemble, आमलकी the Amalaki, तम णिच् क्विप् तान् कर्मधा० |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामलकी f. Flacourtia cataphracta Sus3r. vi , 39 , 197 and 203 ; 51 , 25.

"https://sa.wiktionary.org/w/index.php?title=तामलकी&oldid=399486" इत्यस्माद् प्रतिप्राप्तम्