तामसी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामसी, स्त्री, (तमोऽन्धकारः प्राधान्येन अस्ति अस्याम् । तमस् + अण् । स्त्रियां ङीष् ।) निशा । दुर्गा । इति मेदिनी । से, २५ ॥ जटा- मांसी । इति राजनिर्घण्टः ॥ (तमोगुणसम्ब- न्धिनी । यथा, देवीभागवते । ३ । ८ । ५ । “सात्त्विकी राजसी चैव तामसी च तथा परा । श्रद्धा तु त्रिविधा प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामसी स्त्री।

अत्यन्धकाररात्रिः

समानार्थक:तमिस्रा,तामसी

1।4।5।1।2

तमिस्रा तामसी रात्रिर्ज्यौत्स्नी चन्द्रिकयान्विता। आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामसी¦ स्त्री तमांसि भूम्ना सन्त्यस्यां प्रज्ञा॰ अण् ङीप्। अन्धकारबहुलायां रात्रौ

२ महाकाल्यां मेदि॰।

३ जटा-मांस्यां राजनि॰।

४ तमोगुणवत्यां स्त्रियाञ्च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तामसी f. night L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a शक्ति. Br. IV. ४४. ८८.
(II)--one of the three मात्रस् of Om, the प्रणव. वा. २०. 2.
(III)--a R. of the केतुमाला country. वा. ४४. १७. [page२-015+ ३७]
(IV)--(काला, प्रजाक्षयकरि); फलकम्:F1:  वा. ६६. ८५, ८९. १००.फलकम्:/F possessed by Bhava. फलकम्:F2:  Ib. ६६. १०१-5.फलकम्:/F
(V)--also known as पूतना; wife of Sadrama. वा. ८४. १२.
"https://sa.wiktionary.org/w/index.php?title=तामसी&oldid=430192" इत्यस्माद् प्रतिप्राप्तम्