ताम्बूलिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्बूलिक¦ त्रि॰ ताम्बूलं तद्रचनं शिल्पमस्य। ताम्बूलर-चनाधिकृते
“आदिशब्दात् मालाकररजकताम्बूलिक-गान्धिकादयः” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्बूलिक¦ mf. (-कः-की) A seller of betel. E. ताम्बूल, and ठक् aff. ताम्बूलं तद्रचनं शिल्पमस्य |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्बूलिकः [tāmbūlikḥ], A seller of betel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्बूलिक m. a seller of betel R. G. ii , 90 , 23 Ka1d. iii , 825 Sa1h. iii , 40/41.

"https://sa.wiktionary.org/w/index.php?title=ताम्बूलिक&oldid=399618" इत्यस्माद् प्रतिप्राप्तम्