सामग्री पर जाएँ

ताम्रपत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रपत्रः, पुं, (ताम्रं ताम्रवर्णं पत्रमस्य ।) जीवशाकः । इति राजनिर्घण्टः ॥ ताम्र- निर्म्मितपत्रे, क्ली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रपत्र¦ पु॰ ताम्रं रक्तं पत्रमस्य।

१ जीवशाके राजनि॰।

२ रक्तवर्णपत्रके वृक्षमात्रे च। कर्म्म॰।

३ ताम्रमये लेखनपत्रे।

४ रक्ते दले नवपल्लवे च न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रपत्र¦ n. (-त्रं) A plate of copper. m. (-त्रः) A potherb: see जीव। E. ताम्र, and पत्र a leaf.

"https://sa.wiktionary.org/w/index.php?title=ताम्रपत्र&oldid=399771" इत्यस्माद् प्रतिप्राप्तम्