ताम्रपर्णी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रपर्णी, स्त्री, दीर्घिकाभेदः । इति भूरिप्रयोगः ॥ नदीविशेषः । इति पुराणम् ॥ (यथा, रघुः । ४ । ५० । “ताम्रपर्णीं समेतस्य मुक्तासारं महोदधेः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रपर्णी¦ स्त्री दक्षिणदेशस्थे नदीभेदे। (
“ताम्रपर्णीन्तु कौन्तेय! कीर्त्तयिष्यामि तां शृणुयत्र देवैस्तपस्तप्तं महदिच्छद्भिराश्रमे। गोकर्ण इतिविख्यातस्त्रिषु लोकेषु विश्रुतः। शीततोयो बहुजलःपुण्यस्तात! शिवः शुभः। ह्रदः परमदुष्प्रापो मानुषैर-कृतात्मभिः। तत्र वृक्षवृणाद्यैश्च सम्पन्नफलमूलवान्। आश्रमोऽगस्त्यशिष्यस्य पुण्यो देवसमो गिरिः। वैदूर्य्यपर्वतस्तत्र श्रीमान् मणिमयः शिवः। अगस्त्यस्याश्रम-श्चैव बहुमूलफलोदकः” भा॰ व॰

८८ अ॰। तस्याः सिन्धुसङ्गमस्थाने मुक्ताजन्म यथोक्तं
“ताम्रपर्णीसमेतस्य मुक्ता-सारं महोदधेः। ते निपत्य ददुस्तस्मै यशः स्वमिवसञ्चितम्” रघुः
“सिंहलकपारलौकिकसौराष्ट्रकताम्र-पर्णीकपारशराः” कौवेरपाण्ड्यवाटकहैमा इत्याकराह्यष्टौ” वृ॰ स॰

८१ अ॰ मुक्ताकरोक्तौ।

२ शिलाभेदे च।
“ताम्रपर्णी शिला राजन्! श्रीमान् मलयपर्वतः” भा॰भी॰

६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रपर्णी¦ f. (-र्णी)
1. A large point or lake.
2. The name of a river in the peninsula, and of the district in its vicinity.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रपर्णी/ ताम्र--पर्णी f. Rubia Munjista Npr.

ताम्रपर्णी/ ताम्र--पर्णी f. a kind of pond L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a R. of the कुलाचल hill in भारत- वर्ष, फलकम्:F1:  भा. IV. २८. ३५; V. १९. १८.फलकम्:/F and in द्राविड. फलकम्:F2:  Ib. XI. 5. ३९.फलकम्:/F Visited by बलराम; फलकम्:F3:  Ib. X. ७९. १६.फलकम्:/F from the Malaya Hills flowing through sandal wood regions; famous for pearls and conch; fit for श्राद्ध offerings; फलकम्:F4:  Br. II. १६. ३६; III. १३. २४-7; IV. ३३. ५२; Vi. II. 3. १३.फलकम्:/F sacred to पितृस्; फलकम्:F5:  M. २२. ४९; ११४. ३०.फलकम्:/F flows towards the southern ocean; at its confluence with the ocean are produced conches, shells and pearls. फलकम्:F6:  वा. ७७. २४-5.फलकम्:/F
(II)--a daughter of सत्यभामा. Br. III. ७१. २४८; वा. ९६. २४०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tāmraparṇī  : f.: Name of a river.

Situated in the south 3. 86. 1; gods practised austerities there in an āśrama wishing something great for themselves (yatra devais tapas taptaṁ mahad icchadbhir āśrame) 3. 86. 11-12.


_______________________________
*2nd word in left half of page p358_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tāmraparṇī  : f.: Name of a river.

Situated in the south 3. 86. 1; gods practised austerities there in an āśrama wishing something great for themselves (yatra devais tapas taptaṁ mahad icchadbhir āśrame) 3. 86. 11-12.


_______________________________
*2nd word in left half of page p358_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ताम्रपर्णी&oldid=445347" इत्यस्माद् प्रतिप्राप्तम्