ताम्राक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्राक्षः, पुं, (ताम्रे रक्ताभे अक्षिणी यस्य । अक्षिन् + समासे षच् ।) कोकिलः । इति त्रिकाण्डशेषः ॥ (ताम्रनयने, त्रि । यथा, भागवते । १ । ७ । ३३ । “तत आसाद्य तरसा दारुणं गौतमीसुतम् । बबन्धामर्षताम्राक्षः पशुं रसनया यथा ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्राक्ष¦ पुंस्त्री ताम्रे अक्षिणी यस्य षच् संमा॰।

१ कोकिले{??}त्रका॰ स्त्रियां षित्त्वात् जातित्वाच्च ङीष्।

२ रक्तेक्षण-[Page3276-b+ 38] युक्ते त्रि॰ स्त्रियां षित्त्वात् ङीष्।

३ विशाला यत्र ताम्राक्षैःपूर्णचन्द्रसिभाननैः। वर्षाभूः कीर्य्यते” भा॰ क॰

४६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्राक्ष¦ mfn. (-क्षः-क्षी-क्षं) Red-eyed. m. (-क्षः) The Koil or Kokila, the Indian cuckoo. E. ताम्र, and अक्षि an eye. ताम्रे अक्षिणी यस्य |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्राक्ष/ ताम्रा mf( ई)n. = म्र-नेत्रMBh. viii Nal. xxvi , 17 ( ifc. ) R. BhP.

ताम्राक्ष/ ताम्रा mf( ई)n. a crow MBh. viii , 1908

ताम्राक्ष/ ताम्रा mf( ई)n. the Indian cuckoo L.

ताम्राक्ष/ ताम्रा mf( ई)n. N. of a serpent DivyA7v. viii.

"https://sa.wiktionary.org/w/index.php?title=ताम्राक्ष&oldid=499944" इत्यस्माद् प्रतिप्राप्तम्