सामग्री पर जाएँ

ताय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताय, ऋ ङ पालने । सन्ततौ । इति कविकल्प- द्रुमः ॥ (भ्वां-आत्मं-सकं-सेट् ।) सन्ततिर्विस्तारः । ऋ, अततायत् । ङ, तायते विद्यां सुधीः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताय¦ पालने विस्तारे च भ्वा॰ आत्म॰ सक॰ सेट्। तायतेअतायि--अतायिष्ट। तताये। ऋदित्। णिच् अतता-यत्--त। तायितः तातिः
“उभौ मायां व्यातायेताम्” भट्टिः।
“सरसि संताय्यमाने” यजु॰

३९ ।

५ । घञ्। तायःवृषा॰ आंद्युदात्तः। ल्युट्--तायनम्
“वृत्तिसर्गंतायनेषुक्रमः” पां॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताय (ऋ) तायृ¦ r. 1st cl. (तायते)
1. To spread, to extend, to proceed in a continuous stream or line.
2. To cherish or protect. E. भ्वा-आ-सक- सेट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताय m. g. वृषा-दि(not in Ka1s3. )

"https://sa.wiktionary.org/w/index.php?title=ताय&oldid=400014" इत्यस्माद् प्रतिप्राप्तम्