तारः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

नाम[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

कोशप्रामाण्यम्[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारः, पुं, वानरविशेषः । मुक्ताविशुद्धिः । शुद्ध- मौक्तिकः । इति मेदिनी । रे, ४३ ॥ (तार्य्यते उत्तार्य्यते भवसागरादनेन । तॄ + णिच् + घञ् । यद्वा तारयति स्वोच्चारणजपादिभिर्लोकान् । तॄ + णिच् + अच् । एतन्निरुक्तिर्यथा, काशी- खण्डे । ७३ अध्याये । “तारयेद् यद् भवाम्बोधेः स्वजपासक्त- मानसम् । ततस्तार इति ख्यातो यस्तं ब्रह्माव्यलोकयत् ॥”) प्रणवः । इति तन्त्रम् ॥ (यथा, महागणपति- स्तोत्रे । २ । “तारश्रीपरशक्तिकामवसुधारूपानुगं यं विदु- स्तस्मै स्तात् प्रणतिर्गणाधिपतये यो रागिणा- भ्यर्थ्यते ॥”) तरणम् । इति विश्वः ॥ कूर्च्चबीजम् । इति तन्त्रसारम् ॥ (नक्षत्रम् । इति मेदिनी । रे, ४३ ॥ अत्युच्चशब्दः । इति हेमचन्द्रः । ६ । ३८ ॥ यथा, हेमचन्द्रटीकायाम् । “नृणामुरसि मन्द्रस्तु द्वाविंशतिबिधो ध्वनिः । स एव कण्ठमध्यः स्यात् तारः शिरसि गीयते ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । ११७ । “अशोकस्तारणस्तारः शूरः सौरिर्जनेश्वरः ॥” राक्षसविशेषः । यथा महाभारते । ३ । २८४ । ९ । “युयुधे लक्षणश्चापि तथैवेन्द्रजिता सह । विरूपाक्षेण सुग्रीवस्तारेण च निखर्व्वटः ॥” दैत्यविशेषः । यथा, हरिवंशे । ४३ । ९ । “तारस्तु क्रोशविस्तारमायसं वायसध्वजम् ॥”) महादेवः । “काश्यां विश्वेश्वरोऽहं गिरिपतितनयासंयुतो वामभागे शुण्डादण्डेन दक्षे त्रिपथगतटिनीतीर- शुद्धाम्बुभागे । मायावीजञ्च कर्णे सुरमुनिसहितो ध्यानयुक्तं वदामि प्रीत्या लोकस्य तस्मात् सुरमुनिगणकैरुच्यते तारनाम ॥” इति शब्दार्थचिन्तामणिः ॥)

तारः, त्रि, अत्युच्चशब्दविशिष्टः । इति मेदिनी । रे, ४४ ॥ स्फुरितकिरणः । निर्म्मलः । इति धरणिः ॥ (तारं मुक्तास्त्यत्रेति अच् । मुक्ता- विशिष्टः । यथा, अमरुशतके । २८ । “उरसि निहितस्तारो हारः कृता जघने घने ॥”)

"https://sa.wiktionary.org/w/index.php?title=तारः&oldid=506711" इत्यस्माद् प्रतिप्राप्तम्