तारक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारकम्, क्ली, (तारेण कनीनिकया कायतीति । कै + कः ।) चक्षुः । इति मेदिनी । के, १०० ॥

तारकम्, क्ली, स्त्री, (तारमेव । स्वार्थे कन् ।) चक्षुस्तारा । नक्षत्रम् । इति मेदिनी । के, १०० ॥

तारकः, पुं, (तारयति दैत्यानिति । तॄ + णिच् + ण्वुल् ।) द्वादशमन्वन्तरीयेन्द्रशत्रुरसुरविशेषः । यथा, -- “मनोस्तु दक्षपुत्त्रस्य द्बादशस्यात्मजान् शृणु । देववानुपदेवश्च देवश्रेष्ठो विदूरथः ॥ मित्रवात् मित्रदेवश्च मित्रविन्दश्च वीर्य्यवान् । मित्रवाहः सुवर्च्चाश्च दक्षपुत्त्रमनोः सुताः ॥ तपस्वी सुतपाश्चैव तपोमूर्त्तिस्तपोरतिः । तपोधृतिर्द्युतिश्चान्य ऋषयश्च तपोधनाः ॥ सुधर्म्माणः सुतपसो हरिता रोहितास्तथा । सुरारयो गणाः पञ्च प्रत्येकं दशको गणः ॥ ऋतघामा च तन्त्रेन्द्रस्तारको नाम तद्रिपुः । हरिर्नपुंसको भूत्वा घातयिष्यति शङ्कर ! ॥ इति गारुडे ८७ अध्याये ॥ (अपरोऽसुरविशेषः । कार्त्तिकेयः एनं निहत- वान् । यथा, मतस्यपुराणे । १४५ । ५ -- ११ । “वज्राङ्गो नाम दैत्योऽभूत्तस्य पुत्त्रस्तु तारकः । सुरानुद्बासयामास पुरेभ्यः स महाबलः ॥ ततस्ते ब्रह्मणोऽभ्यासं जग्मुर्भयनिपीडिताः । भीतांश्च त्रिदशान् दृष्ट्वा ब्रह्मा तेषामुवाच ह ॥ सन्त्यजध्वं भयं देवाः ! शङ्करस्यात्मजः शिशुः । तुहिनाचलदौहित्रस्तं हनिष्यति दानवम् ॥ ततः काले तु कस्मिंश्चित् दृष्ट्वा वै शैलजां शिवः । स्वरेतो वह्निवदने व्यसृजत्कारणान्तरे ॥ तत्प्राप्तं वह्निवदने रेतो देवानतर्पयत् । विदार्य्य जठराण्येषां अजीर्णं निर्गतं मुने ! ॥ पतितं तत् सरिद्वरे ततस्तु शरकानने । तस्मात्तु स समुद्भूतो गुहो दिनकरप्रभः । स सप्तदिवसो वालो निजघ्ने तारकासुरम् ॥” अस्य विशेषविवरणन्तु तत्रैव १४५ अध्यायमारभ्य १५९ अध्यायेषु द्रष्टव्यम् ॥ तारयतीति । तॄ + णिच् + ण्वुल् ।) कर्णधारः । इति मेदिनी । के, ९९ ॥ भेलकः । इति शब्दरत्नावली ॥ (तरणो- पायः । यथा, हठयोगप्रदीपिकायाम् । ४ । ४० । “केचिदागमजालेन केचिन्निगमसङ्कुलैः । केचित्तर्केण मुह्यन्ति नैव जानन्ति तारकम् ॥” “तारयतीति तारकस्तं तारकं तरणोपायं नैव जानन्ति ।” इति तट्टीका ॥ महादेवः । वथा, महाभारते । १२ । २८४ । ३५ । “गर्भमांसशृगालाय तारकाय तराय च । नमो यज्ञाय यजिने हुताय प्रहुताय च ॥”) त्रातरि, त्रि । इति मेदिनी । के, १०० ॥ (यथा, प्रबोधचन्द्रोदये । २ । १३ । “कथयति भगवान् इहान्तकाले भवभयकातरतारकं प्रबोधम् ॥” स्त्रियां टापि अत इत्वम् । यथा, गोः रामा- यणे । २ । ९७ । २३ । “नारीणां तारिकाः काश्चित् काश्चित् परम- वाजिनाम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारक¦ त्रि॰ तारयति तॄ--णिच्--ण्वृल्।

१ तारयितरि।
“तत्रहि जन्तोः पाणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्मव्याचष्टे” जावालोप॰। स्त्रियां कापि अतं इत्त्वम्।

२ दैत्यभेदेतत्कथा शिवपुराणे दृश्या।

३ कर्णे

४ भेलके च मेदि॰। तारैव स्वार्थे क।
“तारका ज्योतिषि” पा॰ अजादि॰टाप् न अत इत्त्वम्। तारका।

५ नेत्रकनीनिकायां स्त्री।

६ चक्षुषि न॰ स्त्री॰ मेदि॰।
“तस्मिन् विप्रकृताः कालेतारकेण दिवौकसः” कुमा॰।
“अभिभाव्यतरिकम-दृष्टहिमद्युतिविम्बमस्तमितभानु नभः” माघः
“कुमार-[Page3277-b+ 38] स्तुतिषु तारकोद्धरणम्” काद॰। न दण्ड्यानां नेत्रो-त्पाटनमिति ध्वन्यर्थः।
“पतनं तारकादीनाम्” सुश्रु॰
“तनुप्रकाशेन विचेयतारका” रघुः।
“तारकावर्षमिवधर्म्मविनाशपिशुनम्”
“क्वापि विहृत्य दिवावसानेलोहिततारका” काद॰।
“त्र्यधिकदशयतिर्ननौ रौभवेतां ररौ तारका, वृत्तरत्नाकरोक्ते अष्टादशाक्षरपा-दके

७ छन्दोभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारक¦ mfn. (-कः-का-कं)
1. A protector, a preserver.
2. One who causes or enables to pass or go over. n. (-कं)
1. The eye.
2. A Mantra, a formula addressed to Rama, as Ramaya namah. nf. (-कं-का)
1. The pupil of the eye.
2. A star. mn. (-कः-कं) A float or raft. m. (-कः) A pilot, a helmsman or steersman.
2. The man of a demon or evil spirit destroyed by KARTIKEYA. E. तॄ to pass or cause to pass, and णिच् and ण्वुल् affixes; or कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारक [tāraka], a. (-रिका f.) [तॄ-णिच् ण्वुल्]

Carrying over.

Protecting, preserving, rescuing.

Helping another through a difficulty.

कः A pilot, helmsman.

A deliverer, saviour.

N. of Śiva. -कः, -कम् A boat, raft. -कम् (also f.)

The pupil of the eye; संदधे दृशमुदग्रतारकाम् R.11.69.

The eye.

A star; शान्तर्क्ष- ग्रहतारकम् Bhāg.1.3.1; see तारका.

तारकः [tārakḥ], N. of a demon killed by Kārtikeya. [He was the son of Vajrāṅga and Varāṅgī. He propitiated the god Brahmadeva by means of his penance on the Pāriyātra mountain, and asked as a boon that he should not be killed by any one except a child seven days old. On the strength of this boon be began to oppress the gods who were obliged to go to Brahmā and ask his assistance in the destruction of the demon (see Ku.2). But they were told that the offspring of Śiva could alone vanquish him. Afterwards Kārtikeya was born, and he slew the demon on the seventh day of his birth]. -Comp. -अरिः, -जित्, -रिपुः, -वैरिन्, -सूदन m. an epithet of Kārtikeya; जेयस्तारकसूदनो युधि करक्रीडत्कुठारस्य च P. R.4.16. (For other senses, see under तॄ).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारक mf( इका[ Pa1n2. 7-3 , 45 Va1rtt. 6 ] R. ii )n. causing or enabling to pass or go over , carrying over , rescuing , liberating , saving MBh. xii ( शिव) Ja1ba1lUp. S3ivaP. etc. (a particular prayer , ब्रह्मन्)

तारक mf( इका[ Pa1n2. 7-3 , 45 Va1rtt. 6 ] R. ii )n. belonging to the stars VS. xxiv , 10 ( क)

तारक m. a helmsman L.

तारक m. N. of a दैत्य(conquered by इन्द्रwith the assistance of स्कन्द) MBh. vi ff. ( pl. the children of that दैत्य, viii , 1553) , xiii Hariv. Kum. etc.

तारक m. of an enemy of विष्णुL.

तारक m. of a friend of सीमन्तBrahmo7ttKh. xxx

तारक m. n. a float , raft L.

तारक n. a star MBh. v , 5390 Gi1t. vii , 24

तारक n. the pupil of the eye L.

तारक n. the eye L.

तारक n. a metre of 4 x 13 syllables

तारक n. a meteor , falling star AV. v , 17 , 4

तारक n. the pupil of the eye MBh. i , 2932 R. iii Mr2icch. etc.

तारक n. the eye L.

तारक n. coloquintida L.

तारक n. = लघु-वृन्दावनNpr.

तारक n. (= रा)N. of बृहस्-पति's wife VP. iv , 6 , 9

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an Asura; took part in a देवासुर battle between Bali and Indra. फलकम्:F1:  भा. VIII. १०. २१.फलकम्:/F Fought with Guha in a देवासुर war. फलकम्:F2:  Ib. VIII. १०. २८; M. ६१. ३८.फलकम्:/F Lust after more territory. फलकम्:F3:  भा. XII. 3. ११.फलकम्:/F Escaped to the ocean and gave trouble by coming out often. फलकम्:F4:  M. ६१. 4; १२९. 5; १३१. २२; १३६. ३४ and ६७.फलकम्:/F Slain by Nandin. फलकम्:F5:  M. १३८. ४३-4.फलकम्:/F City in the third तल named after him. फलकम्:F6:  Br. II. २०. २६.फलकम्:/F
(II)--a son of Danu, फलकम्:F1:  Br. III. 6. 7; M. 6. १९; वा. ५०. २६; ६८. 7; Vi. I. २१. 5.फलकम्:/F and a friend of भण्ड. फलकम्:F2:  Br. IV. ३०. ३९.फलकम्:/F
(III)--from तारण or that which takes good men across to next world. M. १२८. ३४ and ५६. [page२-019+ ३३]
(IV)--a son of वज्रान्ग and वरान्गी who troubled the Devas and destined to be killed by a baby of seven days; relieved his mother (तारक) from sorrows and hence the name; एत्य्। was crowned king of the Asura world; did penance at the पारियात्र cave when ब्रह्मा granted his wish to be killed by a lad of seven days. All लोकपालस् served him. He wanted to vanquish Hari and set out with Grasana as commander. The flag of मकर was hoisted. Indra's report to बृहस्पति. फलकम्:F1:  M. Chh. १४६-149; १६०. २५-6; Br. IV. ११. 7.फलकम्:/F The war in which he was killed by कुमार. फलकम्:F2:  Br. III. १०. ४९; IV. ३०. १०३; वा. ७२. ४७.फलकम्:/F
(V)--of कौशिक gotra. वा. ९१. ९८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TĀRAKA (TĀRAKĀSURA) I : An asura chief (demon). This demon even while he was very young did penance to propitiate Śiva and got a boon to the effect that none other than a son born to Śiva should be able to kill him. He became arrogant with the power of this boon and soon became a terror to the world. Then to kill Tārakāsura Subrahmaṇya was born as the son of Śiva. In the great battle between the devas and the asuras Tāraka was killed by Subrahmaṇya.

Tārakāsura was the father of Tārākṣa, Kamalākṣa and Vidyunmālika. (See under Subrahmaṇya). (Śloka 5, Chapter 33, Karṇa Parva).


_______________________________
*7th word in right half of page 786 (+offset) in original book.

TĀRAKA II : Śiva Purāṇa mentions about a Tāraka, son of the minister of Bhadrasena, a King of Kashmir. This Tāraka was the rebirth of a he-fowl. Bhadrasena had a son named Sudharmā. He was the rebirth of a monkey. There is a story regarding how this fowl and the monkey came to be born in Kashmir as above.

Once in the village of Nanda there was a prostitute named Mahānandā. Though she was a great devotee of Śiva she was living the life of a prostitute for her livelihood. She was having a monkey and a he-fowl as pets. She would adorn the necks of her pets with the rudrākṣa necklace (rosary) made of berry beads favourite of Śiva and when she sang songs in praise of Śiva those pets danced to the tune.

One day a Vaiśya came there. He had a diamond Śiva liṅga with him. Mahānandā felt a great fancy for that and so promised the Vaiśya that if he gave her the diamond liṅga she would remain a faithful wife to him for three days. The Vaiśya agreed and the diamond liṅga was kept in a very secure place That night when both the Vaiśya and Mahānandā were sleeping tired after a hectic amorous sport, the house got fire and the diamond was burst into pieces. The Vaiśya greatly griefstricken by the loss of the diamond, jumped into the fire and committed suicide. Mahānandā faithful to the promise that she would remain his wife for three days started to jump into the fire and abandon her life. At once Śiva appeared before her in person and said thus: “Oh, Mahānandā, do not commit suicide. I came to you disguised as a Vaiśya to test your devotion. You can now ask of me any boon.”

With tears of joy running down her cheeks she said she wanted to live with Śiva. So Śiva carried her soul to Kailāsa. Not only that, Śiva blessed the fowl and monkey and said they would be born as devotees of Śiva in their next birth and attain mokṣa at the end of their life on earth. Accordingly the monkey and the fowl were born in Kashmir as Sudharmā and Tāraka.


_______________________________
*1st word in left half of page 787 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तारक&oldid=499947" इत्यस्माद् प्रतिप्राप्तम्