सामग्री पर जाएँ

तारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारणः, पुं, (तारयतीति । तॄ + णिच् + ल्युः ।) भेलकः । इति शब्दरत्नावली ॥ (संसारसागरात् तारयतीति । विष्णुः । यथा, महाभारते । १३ । १४९ । ५० । “अशोकस्तारणस्तारः शूरः सर्व्वजनेश्वरः ॥” महादेवः । यथा, तत्रैव । १३ । १७ । ११७ । “तोरणस्तारणो वातः परिधीपतिखेचरः ॥” क्ली, षष्ठिवत्सरेषु अष्टादशवत्सरः । यथा, ज्योतिषतत्त्वे । “अतिवृष्टिश्च जायेत धान्यस्याथ प्रपीडनम् । शस्यं भवति सामान्यं तारणे सुरवन्दिते ! ॥” तथाच वृहत्संहितायाम् । ८ । ३६ । “तारणं तदनु भूरिवारिदं शस्यवृद्धिमुदितञ्च पार्थिवम् ॥” तॄ + णिच् + भावे ल्युट् । उत्तारणम् । उद्धा- रणम् । यथा, महाभारते । ४ । ४ । ५३ । “तारणायास्य दुःखस्य प्रस्थानाय जयाय च ॥”) तरणकारयितरि, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारण¦ पु॰ तारयत्यनेन ल्युट्।

१ भेलके रत्ना॰। कर्त्तरि ल्यु।

२ तारयितरि त्रि॰

३ विष्णौ पु॰।
“अशोकस्तारणस्तारः” विष्णुस॰।

४ भावे ल्युट्।

५ तारणकरण

६ उद्धारणेच न॰
“तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै” भा॰अ॰

१३ अ॰। भावे युच्। तारणा

७ तरणप्रापणे स्त्री
“तारणा पारणं चैव तद्व्रतं सर्वकामिकम्” हरिवं॰

१४

० अ॰। षष्टिवर्षमध्ये अष्टादशे

८ वर्षभेदे।
“अति-वृष्टिश्च जायेत धान्यस्याथ प्रपीडनम्। शस्यं भवतिसामान्यं तारणे सुरवन्दिते!” ज्यो॰ त॰।
“तारणं तदनुभूरिवारिदं शस्यवृद्धिमुदितञ्च पार्थिवम्” वृ॰ स॰

८ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारण¦ mfn. (-णः-णी-णं) Who or what causes or enables to cross. m. (-णः) [Page311-a+ 60] A raft, a float. n. (-णं) Carrying or conveying across. E. तॄ to cross, affix ल्युट् तारयति अनेन |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारण [tāraṇa] तारित [tārita] तारिक [tārika], तारित तारिक &c. See under तॄ.

तारण [tāraṇa], a. [तारयत्यनेन तॄ-ल्युट्]

Enabling to cross.

Saving, delivering, liberating.

Helping one through a difficulty &c.

णः N. of Śiva; also of Viṣṇu.

A boat, raft.

णम् Crossing.

Conquering.

Carrying or conveying across; यो द्विजः शब्दरहितं सं क्षमस्तारणाय वै Mb.3.2.75.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारण mf( ई)n. causing or enabling to cross , helping over a difficulty , liberating , saving MBh. xiii , 1232 (Siva) and 6986 ( विष्णु) Hariv. 7022 and 7941 Katha1s. lxvii , 1

तारण m. a float , raft L.

तारण n. crossing , safe passage

तारण n. conquering (difficulties) MBh. iv , xiv R. etc.

तारण n. carrying across , liberating , saving MBh. i , iii , ix

तारण n. N. of a सामन्

तारण n. the 3rd year of the 4th Jupiter cycle VarBr2S. viii , 3 Su1ryas. Jyot.

तारण n. pl. N. of a family Pravar. ii , 3 , 6.

"https://sa.wiktionary.org/w/index.php?title=तारण&oldid=499950" इत्यस्माद् प्रतिप्राप्तम्