तारतम्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारतम्यम्, क्ली, तरतमयोर्भावः । (तरतम + ष्यञ् ।) न्यूनाधिक्यम् । यथा, -- “निर्द्धनं निधनमेतयोर्द्वयो- स्तारतम्यविधिमुग्धचेतसा । बोधनाय विधिना विनिर्म्मिता रेफ एव जयवैजयन्तिका ॥” इत्युद्भटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारतम्य¦ न॰ तरतमयोर्भावः ष्यञ्।

१ न्यूनाधिकत्वे
“निर्धनंनिधनमेतयोर्द्वयोस्तारतम्यविधिमुक्तचेतसाम्। वोधनाय[Page3278-b+ 38] विधिना विनिर्म्मिता रेफ एव जयवैजयन्तिका” इत्युद्भटः।
“अहो तारतम्यं नराणाम्” मृच्छक॰ तरतमशब्दे उदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारतम्य¦ n. (-म्यं)
1. More or less, the state or condition.
2. Dependance of larger numbers on smaller in a progressive series. E. तर, and तम affixes of the comparative and superlative degrees, and ष्यञ् aff तरतमयोर्भावः |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारतम्यम् [tāratamyam], [तरतमंयोर्भावः ष्यञ्]

Gradation, proportion, relative importance, comparative value.

Difference, distinction; निर्धनं निधनमेतयोर्द्वयोस्तारतम्यविधिमुक्त- चेतसाम् । बोधनाय विधिना विनिर्मिता रेफ एव जयवैजयन्तिका ॥ Udb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारतम्य n. (fr. 1. तरand 2. तम)gradation , proportion , difference Mr2icch. x , 5/6 Sa1h. i , 2/3 , 31 Udbh. Kulad.

तारतम्य n. See. तर-तम-तस्.

"https://sa.wiktionary.org/w/index.php?title=तारतम्य&oldid=400167" इत्यस्माद् प्रतिप्राप्तम्