ताराधिप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताराधिप¦ पु॰

६ त॰।

१ चन्द्रे

२ शिवे

३ वृहस्पतौ

४ वालिवानरे

५ सुग्रीवेच।
“ततार ताराधिपखण्डधारी” कुमा॰।
“ताराधिपेलिनि लग्नगतेऽथ वास्मिन्” ज्यो॰ त॰। तारापतितारा-नाथादयोऽप्यत्र।
“कठोरतारापतिलाञ्छनच्छविः” माघः।

६ नक्षत्राधिपेषु अश्विनीकुमारादिषु ताराशब्दे दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताराधिप/ तारा-- ( रा-ध्) m. = रका-राजMBh. i , iii , xiii R. Kum. Bhartr2.

"https://sa.wiktionary.org/w/index.php?title=ताराधिप&oldid=499952" इत्यस्माद् प्रतिप्राप्तम्