सामग्री पर जाएँ

तारापति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारापतिः, पुं, (तारायाः पतिः ।) शिवः । चन्द्रः । (यथा, राजेन्द्रकर्णपूरे । २७ । “शान्तध्वान्तकलङ्क शङ्करशिखालङ्कार तारापते राकाकान्त सविभ्रमं भ्रम सदा निःशङ्कमङ्के दिवः ॥”) बृहस्पतिः । वाली । सुग्रीवः । इति पुराणम् ॥ (यथा, नैषधे । १९ । ८ । “व्रजति कुमुदे दृष्ट्वा मोहं दृशोरपिधायके भवति च नले दूरं तारापतौ च हतौजसि । लघु रघुपतेर्ज्जायां मायामयीमिव रावणि- स्तिमिरचिकुरग्राहं रात्रिं हिनस्ति गभस्ति- राट् ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारापति/ तारा--पति m. = रा-धिपMBh. Hariv. 10052 R. Ragh. Amr2itUp.

तारापति/ तारा--पति m. " husband of तारा" , बृहस्-पति

तारापति/ तारा--पति m. शिव

तारापति/ तारा--पति m. the monkey बालिन्MBh. iii , 16130

तारापति/ तारा--पति m. N. of a prince Kshiti7s3. ii , 18.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Lord of the stars; the moon. वा. ४१. ५८.

"https://sa.wiktionary.org/w/index.php?title=तारापति&oldid=499953" इत्यस्माद् प्रतिप्राप्तम्