तारिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारिक¦ n. (-कं) Fare, freight, toll. f. (-का)
1. A star; also तारका।
2. The juice of the palmyra tree, especially when become a spirit by spontaneous fermentation. E. तर fare, ठक् affix, of तारक fem. form or ताली and कन् added, ल changed to र।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारिकम् [tārikam], Fare, freight.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारिक m. a ferry-man Vishn2. v , 131

तारिक m. (n.?) freight Mn. viii , 407

तारिक रित, etc. See. above.

"https://sa.wiktionary.org/w/index.php?title=तारिक&oldid=400354" इत्यस्माद् प्रतिप्राप्तम्