सामग्री पर जाएँ

तारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारिन्¦ त्रि॰ तारयति तॄ--णिच्--णिनि।

१ तारके। स्त्रियांङीप्। सा च दशसु महाविद्यासु

२ द्वितीयविद्यायाम्तद्भेदाः तन्त्रसारे उक्ता यथा
“तारा चोग्रा महोग्रा चवजा काली सरस्वती। कामेश्वरी च चामुण्डा इत्यष्टौतारिणी गणाः। अथ भेदान् प्रवक्ष्याभि तारिण्याः सर्व-सिद्धिदान्। येषां विज्ञानमात्रेण जीवन्मुक्तो हिसाधकः” इत्युपक्रमे तासामभिधानम्।

३ बुद्धदेवताभेदे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारिन्¦ mfn. (-री-रिणी-रि) Enabling or causing to cross or get over. f. (-णी)
1. A goddess peculiar to the Jainas or Baudd'has.
2. A name of DURGA. E. तॄ to cause to proceed, (life, fortune, &c.) and ङीष् aff. तारयति तॄ-णिच्-णिनि।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तारिन् mfn. enabling to cross over , saving (said of दुर्गा) MBh. vi , 797

तारिन् f. (= रा)N. of a Buddh. goddess L.

"https://sa.wiktionary.org/w/index.php?title=तारिन्&oldid=400372" इत्यस्माद् प्रतिप्राप्तम्