तार्किक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तार्किकः, त्रि, (तर्कं षेत्ति अधीते वा । तर्क + ठक् ।) तर्कशास्त्रवेत्ता । तर्काध्ययनकर्त्ता । इति व्याकरणम् ॥ स षडिधो यथा । वैशे- षिकः १ औलूक्यः २ बार्हस्पत्यः ३ नास्तिकः ४ लौकायतिकः ५ चार्व्वाकः ६ । इति हेमचन्द्रः ॥ (यथा, अप्पयदीक्षित-वैराग्यशतक । ६१ । “कोपो मैत्रावरुणेः शापो वा तार्किकस्य मुनेः । संस्मर्य्यते यदि सकृच्छत्रोरपि मास्तु शक्र- पदम् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तार्किक¦ mfn. (-कः-की-कं) Relating or attached to the science of reason- ing or logic. m. (-कः) A philosopher, a sophist, a follower of either of the six schools of Hindu philosophy. E. तर्क doubt, disputation, affix ठञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तार्किकः [tārkikḥ], [तर्कं वेत्ति तच्छास्त्रमधीते वा ठञ्]

A dialectician, logician.

A philosopher.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तार्किक mfn. (fr. तर्क)related or belonging to logic W.

तार्किक m. a dialectician , logician , philosopher Ga1tha1sam2gr. Veda7ntas. etc.

"https://sa.wiktionary.org/w/index.php?title=तार्किक&oldid=499958" इत्यस्माद् प्रतिप्राप्तम्