सामग्री पर जाएँ

तार्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तार्य [tārya], a. [तॄ कर्मणि ण्यत्]

To be crossed, passable.

To be conquered or defeated. -र्यम् Fare, freight, toll.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तार्य mfn. = तरणीयMBh. xii R. iii , 30 , 40

तार्य mfn. to be conquered or defeated BhP. i , 15 , 14 ( अ-neg. )

तार्य n. impers. it is to be crossed Pa1n2. 4-4 , 91

तार्य n. freight Mn. viii , 405.

तार्य See. col. 2.

"https://sa.wiktionary.org/w/index.php?title=तार्य&oldid=400512" इत्यस्माद् प्रतिप्राप्तम्