तालक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालकम्, क्ली, (तालमेव । ताल + स्वार्थे कन् ।) हरितालम् । इति राजनिर्घण्टः ॥ (अथ ताल- कस्याशुद्धस्य दोषमाह । “अशुद्धं तालमायुर्हृ त्कफमारुतमेहकृत् । तापस्फोटाङ्गसङ्कोचं कुरुते तेन शोधयेत् ॥ अथ तालकस्य शोधनविधिः । तालकं कणशः कृत्वा तच्चूर्णं काञ्जिके पचेत् । दोलायन्त्रेण यामैकं ततः कुष्माण्डजैर्द्रवैः ॥ तिलतैले पचेद्यामं यामञ्च त्रिफलाजले । एवं यन्त्रे चतुर्यामं पक्वं शुध्यति तालकम् ॥ अथ तालकस्य मारणविधिः । सदलं तालकं शुद्धं पौनर्नवरसेन तु । खल्वे विमर्द्दयेदेवं दिनं पश्चाद्विशोषयेत् ॥ ततः पुनर्नवाक्षारैः स्थाल्यामर्द्धं प्रपूरयेत् । तत्र तद्गोलकं धृत्वा पुनस्तेनैव पूरयेत् ॥ आकण्ठं पिठरं तस्य पिधानं धारयेन्मुखे । स्थार्लां चुल्व्यां समारोप्य क्रमाद्बह्निं विवर्द्धयेत् ॥ दिनान्यन्तरशून्यानि पञ्चवह्निं प्रदापयेत् । एवं तन्म्रियते तालं मात्रा तुल्यैकरक्तिका ॥ अनुपानान्यनेकानि यथायोग्यं प्रयोजयेत् ॥” अन्यच्च । “तालकं हरते रोगान् कुष्ठमृत्युज्वरापहम् । शोधितं कुरुते कान्तिं वीर्य्यबुद्धिं तथायुषम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ अन्यान्यविधं हरितालमारणम् । यथा, वैद्यक- रसेन्द्रसारसंग्रहे जारणमारणाधिकारे । “तालकं कणशः कृत्वा सुशुद्धं हुण्डिकान्तरे । चूर्णोदकेन संपिष्टमपामार्गजटोद्भवैः ॥ क्षारोदकैश्च संपिष्टमूर्द्धाधो यावशूकजम् । चूर्णं दत्त्वा निरुध्याथ कुष्माण्डैश्च प्रपूरयेत् ॥ पुनर्मुखं निरुध्याथ चतुर्यामं क्रमाग्निना । पचेदेवं हि तच्चूर्णं कुष्ठादौ परियोजयेत् ॥” मतान्तरम् । “अम्ललोनीजलैर्भाव्यं तालं द्बादशयामकम् । तथैव निम्बनीरेण ततश्चूर्णोदकेन च । प्रक्षाल्य शाल्मलीक्षारैर्द्विगुणैः खातमध्यगम् । विधाय कवचीयन्त्रं बालुकाभिः प्रपूरयेत् । द्बादशप्रहरं पक्त्वा स्वाङ्गशीतञ्च चूर्णयेत् । खादयेद्रक्तिकामेकां कुष्ठश्लीपदशान्तये ॥” इति हरितालमारणम् ॥) (तालमिव कायतीति । कै + कः ।) द्वार- यन्त्रम् । इति हेमचन्द्रः । ४ । ७१ ॥ ताला इति भाषा ॥ तुवरिका । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालक¦ न॰ चु॰ तड--घञ् संज्ञायां क डस्य लः। हरितालेराजनि॰

२ द्वारकपाटरोधनयन्त्रे (ताला) हेमच॰।

३ तुवरिकायां (अरहर) शब्दर॰। स्वार्थे क।

४ ताले वृञ्चदौ[Page3285-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालक¦ n. (-कं)
1. A bolt, a latch, a kind of lock for fastening a door with.
3. Yellow orpiment.
3. A fragrant earth. E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालकम् [tālakam], 1 Yellow orpiment.

A fragrant earth.

A bolt, latch. -की The vinous exudation of the palm, toddy. -Comp. -आभ a. green. (-भः) the green colour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालक m. ( Siddh.pum2l. 29 )N. of a venomous insect Sus3r. v , 8 , 13

तालक m. N. of a teacher Va1yuP. i , 61 , 45 ( v.l. लिक)

तालक n. orpiment Bhpr. v , 26 , 48 and 221

तालक n. a fragrant earth L.

तालक n. a lock , bolt L.

तालक n. a kind of ornament Buddh. L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is सामग. वा. ६१. ४४.

"https://sa.wiktionary.org/w/index.php?title=तालक&oldid=430235" इत्यस्माद् प्रतिप्राप्तम्