तालयन्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालयन्त्र¦ न॰ सुश्रुतोक्ते शल्योद्धारणार्थे यन्त्रभेदे।
“तलियन्त्रे द्वादशाङ्गले मत्स्यतालवदेकतालद्वितालकेकर्ण्णनासानाडीशल्यानामाहरणार्थम्” सुश्रु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालयन्त्र¦ n. (-न्त्रं)
1. A lock, a lock and key.
2. A small pair of pincers. E. ताल, and यन्त्र instrument.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालयन्त्र/ ताल--यन्त्र n. a particular surgical instrument , small pair of pincers , Sus3r. i , 7 , 1 f. and 7

तालयन्त्र/ ताल--यन्त्र n. a lock , lock and key W.

"https://sa.wiktionary.org/w/index.php?title=तालयन्त्र&oldid=400618" इत्यस्माद् प्रतिप्राप्तम्