तालव्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालव्यम्, त्रि, (तालोर्जातम् । तालु + “शरीरा- वयवात् यत् ।” ५ । १ । ६ । इति यत् ।) तालु- जातम् । इति व्याकरणम् ॥ (यथा, शिक्षा- याम् । १७ । “कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजायुपू ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालव्य¦ त्रि॰ तालुनि भवः देहावयवत्वात् यत्। तालू-च्चार्य्येषु
“इचुयशानां तालु” इत्युक्तेषु वर्णभेदेषु।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालव्य [tālavya], a. Relating to the palate, palatal. -Comp. -वर्णः a palatal letter; i. e. इ, ई, च्, छ्, ज्, झ्, ञ् and थ्. -स्वरः a palatal vowel; i. e. इ and ई.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालव्य See. लुbelow.

तालव्य mfn. (See. Pa1n2. 5-1 , 6 )relating to the palate Sus3r. iii , 8 , 15

तालव्य mfn. palatal (the letters इ, एand ऐ[called कण्ठ-त्, " belonging to throat and palate " S3iksh. ] , च्, छ्, ज्, झ्, ञ्, य्, श्) S3iksh. RPra1t. VPra1t.

"https://sa.wiktionary.org/w/index.php?title=तालव्य&oldid=499961" इत्यस्माद् प्रतिप्राप्तम्