तालिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालिका, स्त्री, (तलेन निर्वृत्ता । तल + ठक् । स्त्रियां टाप् ।) चपेटः । तालमूली । इति शब्दरत्नावली ॥ ताम्रवल्ली । इति राज- निर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालिका f. ( इका)the palm of the hand Hariv. 9920

तालिका f. = ल-वाद्यPan5cat. ii , 5 , 6

तालिका f. a sign with the hand (?) Ba1lar. iii , 75

तालिका f. Curculigo orchioides L.

तालिका f. = ताम्र-वल्लीL.

"https://sa.wiktionary.org/w/index.php?title=तालिका&oldid=499963" इत्यस्माद् प्रतिप्राप्तम्