सामग्री पर जाएँ

तालिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालिन्¦ पु॰ त॰ व॰। तलेनर्षिणा प्रीक्तमधीयते शौनका॰णिनि। तलोक्ताध्येतृषु। तालो वाद्यत्वेनास्त्यस्य इनि।

२ दत्तताले त्रि॰

३ शिवे पु॰
“वैणवी पणवी ताली खलीकालङ्कटः कटः” भा॰ अनु॰

१७ । शिवनामोक्तौ। [Page3286-b+ 38]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालिन् [tālin], m. N. of Śiva.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालिन् mfn. furnished with cymbals ( शिव) , Bh. xiii , 1172 .

तालिन् mfn. ( तल्)placing upon S3is3. vi , 66.

तालिन् m. pl. the pupils of तलg. शौनका-दि.

"https://sa.wiktionary.org/w/index.php?title=तालिन्&oldid=400690" इत्यस्माद् प्रतिप्राप्तम्