ताली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताली, स्त्री, (तालि + कृदिकारादिति वा ङीष् ।) ताडी । ताडियात् इति भाषा । तामलकी । इत्यमरः । २ । ४ । २२७ ॥ भू~इ आमला इति भाषा ॥ (अस्याः पर्य्याया यथा, -- “बहुपुष्पी जडाध्यण्डा ताली भूम्यामलक्यपि । तामलक्यजटा सूक्ष्मफला क्षेत्रामलक्यपि ॥” इति वैद्यकरत्नमालायाम् ॥) तुवरिका । इति शब्दरत्नावली ॥ तालमूली । इति रत्नमाला ॥ प्रतिताली । कुञ्चिका- विशेषः । इति हेमचन्द्रः ॥ ताम्रवल्ली । इति राजनिर्घण्टः ॥ सुराभेदः । इति स्मृतिः ॥ ताडी इति भाषा ॥ (करास्फालनम् । यथा, अम्बा- ष्टके । ५ । “यालीभिरात्मतनुताली सकृत् प्रियकपालीषु खेलति भय- व्यालीनकुल्यसितचूलीभरा चरणधूलीलसन्- मुनिवरा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताली स्त्री।

भूम्यामलकी

समानार्थक:वितुन्नक,झटा,अमला,अज्झटा,ताली,शिवा,तामलकी

2।4।127।1।4

झटामलाज्झटा ताली शिवा तामलकीति च। प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

ताली स्त्री।

तालभेदः

समानार्थक:हिन्ताल,ताली

2।4।170।1।3

खर्जूरः केतकी ताली खर्जुरी च तृणद्रुमाः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताली¦ स्त्री तालेन तन्निर्यासेन निर्वृत्ता अण्। (ताडी)

१ तालजातसुरायाम्। तल--ण्यन्तात् अच् गौरा॰ ङीष्। (ताडियात्)

२ वृक्षभेदे, अमरः।

३ तालमूल्याम्,(भूइआमला)

४ वृक्षभेदे राजनि॰।

५ आढकक्याम्,(अहर) शब्दरत्ना॰।

६ तालीशपत्राख्ये वृक्षे, रत्नमाला।

७ तालकोद्वाटनयन्त्रे (काटि) कुञ्जिकायाञ्च। हेमच॰।

८ ताम्रवल्यां

९ त्र्यक्षरपादके छन्दोभेदे यथा
“ताली सानिर्दिष्टा। उद्दिष्टो मो यत्र” यथा
“ज्ञानी ते जानीते। सारूप्यं वैरूप्यम्” छन्दोमञ्जर्य्याम्। अस्य नारीव्यपिसंज्ञोक्ता।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताली [tālī], 1 A species of the mountain-palm, palm-tree; प्राप तालीवनश्यामम् R.4.34.

The common toddy (Tādi).

Fragrant earth.

A sort of key.

Noise produced by clapping the hands together; स धात्री करतालीभिः संवर्धितकुतूहलः Śiva. B.7.17. -Comp. -पट्टम् a kind of ear-ornament; K. S. -वनम् a grove of palm trees; R.4.34 अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु 6.57.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताली f. ( g. कुण्डा-दी)N. of a tree (Corypha Taliera , Corypha umbraculifera , Flacourtia cataphracta , Curculigo orchioides L. ) Hariv. 6407 R. Sus3r. etc.

ताली f. toddy W.

ताली f. a fragrant earth L.

ताली f. = तल्लिकाL.

ताली f. a metre of 4 x 3 long syllables

ताली f. See. उच्च-, उत्-, एक-, कर-, कांस्य-, काम-, क्रोश-.

ताली f. of लSee.

ताली ind. (= धूलीor colour [ वर्ण, S3a1kat2. ] or उत्तमा-र्थor विस्तार[ Bhoj. ] Gan2ar. 96 Sch. )with अस्, कृ, भूg. ऊर्य्-आदि.

"https://sa.wiktionary.org/w/index.php?title=ताली&oldid=499964" इत्यस्माद् प्रतिप्राप्तम्