तालीशपत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालीशपत्रम्, क्ली, (तालीशं रोगनाशकं पत्रं यस्य ।) वृक्षविशेषः । तत्पर्य्यायः । तालीशम् २ पत्राख्यम् ३ शुकोदरम् ४ धात्रीपत्रम् ५ अर्क- वेधम् ६ करिपत्रम् ७ करिच्छदम् ८ नीलम् ९ नीलाम्बरम् १० तालम् ११ तालीपत्रम् १२ तमाह्वयम् १३ तालीशपत्रकम् १४ । अस्य गुणाः । तिक्तत्वम् । उष्णत्वम् । मधुरत्वम् । कफ- वातकासहिक्काक्षयश्वासच्छर्द्दिदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ लघुत्वम् । अरुचिगुल्मा- मवह्निमान्द्यनाशित्वञ्च । इति भावप्रकाशः ॥ भूम्यामलकी । इति मेदिनी । रे, ३०३ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालीशपत्र¦ न॰ तालीशं रोगनाशकं पत्रं यस्य।

१ स्वनाम-ख्याते वृक्षे,

२ भूम्यामलक्याञ्च राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालीशपत्र¦ n. (-त्रं)
1. A plant, (Flacourtia Cataphracta.)
2. A tree, Talisa or its leaf, which is used in medicine. E. तालीश as above, and पत्र a leaf.

"https://sa.wiktionary.org/w/index.php?title=तालीशपत्र&oldid=400717" इत्यस्माद् प्रतिप्राप्तम्