तालु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालु, क्ली, (तरन्त्यनेन वर्णा इति । तॄ + “त्रोरश्च लः ।” उणां । १ । ५ । इति ञुण् रस्य लश्च ।) जिह्वेन्द्रियाधिष्ठानम् । यथा, श्रीभागवते । “मुखतस्तालु निर्भिन्नं जिह्वा तत्रोपजायते । ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते ॥” तेलुया इति टाकरा इति च भाषा ॥ तत्- पर्य्यायः । काकुदम् २ । इत्यमरः । २ । ६ । ९१ ॥ तालुकम् ३ । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालु नपुं।

तालुः

समानार्थक:तालु,काकुद

2।6।91।1।5

रदना दशना दन्ता रदास्तालु तु काकुदम्. रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्किणी॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालु¦ न॰ तरन्त्यनेन वर्णाः तॄ--ञुण् रस्य लः। जिह्वे-न्द्रियाधिष्ठाने (तेलो) स्थानभेदे।
“मुखतस्तालुनिर्भिन्नं जिह्वा तत्रोपजायते। ततो नानारसोजज्ञे जिह्वया योऽधिगम्यते” भाग॰।
“निर्मिन्नंतालु वरुणो लोकपालोऽविशद्धरेः। जिह्व-यांशेन च रसान् ययासौ प्रतिपद्यते” भाग॰

३ ।

६ ।

१४ श्लो॰तालुनि चैकमस्थि तच्च कपालाकारं यथोक्तं सुश्रुतेअस्थीनीत्युपक्रमे
“एतानि पञ्चविधानि मवन्ति। तद्यथाकपालरुचकतरुणबलयनलकसंज्ञानि। तेषां जानुनितम्बां-सगण्डतालुशङ्खशिरस्मु कपालानि” अस्थिसंख्यामेदोक्तौ चतत्रैव। तालुनि चैकमित्युक्तम्।
“तृषा महत्या परिशु-ष्कतालवः” ऋतुसं॰। स्वार्थे यावा॰ कन्। तालुकमप्यत्र अमरः। [Page3287-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालु¦ n. (-लु) The palate. E. तॄ to pass, to go, Unadi affix ञुण् | by which words, &c. proceed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालु [tālu], n. [तरन्त्यनेन वर्णाः तॄ-अण् रस्य लः; cf. Uṇ.1.5.] The palate; तृषा महत्या परिशुष्कतालवः Ṛs.1.11.

Comp. जिह्व, a crocodile.

the uvula. -नासः camel. -पाकः an abscess in the palate. -पुप्पुटः, -विद्रधी an indolent swelling of the palate. -मूलम् the root or back-part of the palate. -स्थान a. palatal. (-नम्) the palate.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तालु n. rarely m. ([ MBh. xiv , 568 Hariv. 14273 BhP. ii ]) the palate VS. xxv , 1 Kaus3. RPra1t. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=तालु&oldid=400721" इत्यस्माद् प्रतिप्राप्तम्