तावत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तावत्, व्य, (तत् परिमाणस्य । तद्धिता इति बहु- वचनेनान्येऽनुक्ता अपि ज्ञापितास्तेन डावतु- प्रत्ययः ।) साकल्यम् । अवधिः । मानम् । (यथा, कुमारे । ५ । ६७ । “त्वमेव तावत् परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः ॥” “तावत् इति मानार्थे यावन्मात्रं विचारणीयं तावन्मात्रमित्यर्थः ॥” इति तट्टीकायां मल्लि- नाथः ॥) अवधारणम् । इत्यमरः । ३ । ३ । २४५ ॥ (यथा, माघे । २ । ६३ । “इन्द्रप्रस्थगमस्तावत् कारि मा सन्तु चेदयः ॥”) प्रशंसा । पक्षान्तरम् । इति शब्दरत्नावली ॥ (तत्परिमाणमस्येति । “यत्तदेतेभ्यः परिमाणे वतुप् ।” ५ । २ । ३९ । इति वतुप् प्रत्ययेन तत्परिमाणे, त्रि । यथा, भागवते । ३ । २६ । १२ । “महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभः । तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तावत्¦ अव्य॰ तद् + बा॰ डावत्।

१ साकल्ये

२ अवधौ

३ माने

४ अवधारणे अमरः

५ प्रशंसायाम्

६ पक्षान्तरे शब्दरत्ना॰[Page3287-b+ 38]

७ संग्रामे

८ अधिकारे च मेदि॰।

९ तदेत्यर्थे शब्दार्थचि॰।
“भर्त्तापि तावत् क्रथकौशिकानाम्” रघुः तावत् तदेत्यर्थः। साकल्ये
“तावत्प्रकीर्णाभिनवोपचारम्” अवधौ
“वल्गुंन सम्भावित एव तावत्” रघुः
“तावत् आलोकमार्ग-प्राप्तिपर्य्यन्तम्” मल्लि॰। मानार्थे
“त्वमेव तावत् परि-चिन्तय स्वयम्” कुमा॰ तावत् इति मानार्थे
“यावन्मात्रंविचारणीयं तावन्मात्रमित्यर्थः” मल्लि॰। अवधारणे
“इन्द्रप्रस्थगमस्तावत् कारि मा सन्तु चेदयः” माघः।
“मा कारि तावत् न क्रियतामेवेत्यर्थः” मल्लि॰। तत्-परिमाणमस्य तद् + वतुप्
“आ सर्वनाम्नः” पा॰। आ।

१० तत्-परिमाणविशिष्टे त्रि॰।
“यावानर्थ उदपाने सर्वतःसंप्लुतोदके। तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजा-नतः” गीता
“जम्बुद्वीपोऽयं तावत्प्रमाणविस्तार-स्तावता क्षीरोदघिना वेष्टितः” भाग॰

५ ।

२० ।

२ । क्रियाविशेषणत्वे न॰।
“पुरोऽस्य यावन्न भुविव्यलीयत। गिरेस्तडित्वानिव तावदुच्चकैः” माघः। स्त्रियां ङीप्
“यावती संभवेद्वृत्तिस्तावती दातुमर्हति” मनुः। अस्य वत्वन्तत्वात् संख्यावत् कार्य्यं तावच्छः ता-वत्कः तावतिकः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तावत्¦ mfn. (-वान्-वती-वत्)
1. So many, as many, as much.
2. All. ind. So much, so far, so many, unto, until, the correlative to यावत्। E. तत् that, then, and डावत् affix: see यावत्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तावत् [tāvat], a. (Correlative of यावत् q. v.)

So much, that much, so many; ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः R.12.45; H.4.72; Ku.2.33.

So great, so large, of this extent; यावती संभवेद् वृत्तिस्तावतीं दातुमर्हसि Ms.8. 155;9.249; Bg.2.46.

All (expressing totality); यावद्दत्तं तावद् भुक्तम् G. M.

Just a little; हतवेगं विनयेन तावता Ki.2.48.

(in Alg.) An unknown quantity.-ind.

First (before doing anything else); आर्ये इतस्ताव- दागम्यताम् Ś.I; आह्लादयस्व तावच्चन्द्रकरश्चन्द्रकान्तमिव V.5.11; Me.13.

On one's part, in the meanwhile; सखे स्थिर- प्रतिबन्धो भव । अहं तावत् स्वामिनश्चित्तवृत्तिमनुवर्तिष्ये Ś.2; R. 7.32.

Just, now; गच्छ तावत.

Indeed. (to emphasize an expression); त्वमेव तावत् प्रथमो राजद्रोही Mu.1 'thou thyself'; त्वमेव तावत्परिचिन्तय स्वयम् Ku.5.67; गता तावन्निवेद्यैव सा ममोदयपर्वतम् Ks.18 241.

Truly; really (to express assent); अल्पो$प्येवं महान्वापि विक्रयस्तावदेवः सः Ms.3.53; दृढस्तावद्बन्धः H.1.

As for, with respect to; विग्रहस्तावदुपस्थितः H.3; एवं कृते तव तावत्क्लेशं विना प्राण- यात्रा भविष्यति Pt.1.

Completely; तावत्प्रकीर्णाभिनवोप- चाराम् R.7.4 (तावत्प्रकीर्ण = साकल्पेन प्रसारित Malli.).

Surprise (oh !, what a wonder). (For the senses of तावत् as a correlative of यावत्, see यावत्). -Comp. -कृत्वस् ind. so many times; यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् Ms.5.38. तावत्कृ to square (in Math.) -फल a. having such results; क्लिष्टं नु तावत्फलमेव पुण्यम् Ś.6.1.-मात्रम् just so much. (-त्रे) ind. in that distance; सदनानि तावन्मात्र एव Bhāg.5.24.4. -वर्ष a. so many years old.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तावत् mf( अती)n. (fr. 2. तPa1n2. 5-2 , 39 ; vi , 3 , 91 )so great , so large , so much , so far , so long , so many (correlative of यावत्; rarely of यor यथो-क्तNal. etc. ) RV. etc. ( यावता क्षणेन तावता, " after so long time , in that time " , as soon as Ra1jat. v , 110 )

तावत् mf( अती)n. just a little Kir. ii , 48

तावत् mf( अती)n. (in alg. ) an unknown quantity (also with यावत्)

तावत् ind. (correlative of यावत्)so much , so greatly , to such an extent , in such a number , so far RV. AV. etc. ( तावत्-तावत्S3Br. i , 8 , 1 , 6 )

तावत् ind. so long , in that time RV. x , 88 , 19 S3Br. i Mn. etc.

तावत् ind. meanwhile , in the mean time (the correlative यावत्being often connected with a neg. e.g. तावच् छोभते मूर्खो यावत् किं-चिन् न भाषते, " so long a fool shines as long as he says nothing " Hit. ; शोचयिष्याम्य् आत्मानं तावद् यावन् मे प्रा-प्तम् ब्राह्मण्यम्, " so long I will emaciate myself , as long as [i.e. until] I have obtained the state of a Brahman " R. i , 64 , 19 ) S3Br. xiv , 4 , 2 , 30 ChUp. vi , 14 , 2 Mn. MBh. etc. (also correlative of पुरा[ R. i , 28 , 21 ] , of यावता न, of यावत्preceded by पुरा[ MBh. xiii , 4556 ] , or without any correlative [ 2727 Katha1s. Hit. ])

तावत् mf( अती)n. at once , now , just , first (followed by अनन्तरम्[ Hit. ] , अपरम्[ Pan5cat. ] , अपि[ib.] , इदानीम्[ Hit. ] , उत[ S3ak. ] , च[ Das3. Prab. ] , ततस्[ Mn. iv , 174 Ragh. vii , 4f. ] , तद्-अनु[ Megh. ] , तु[ Das3. vii Veda7ntas. ] , पश्चात्[ R. ii ] , पुनर्[ Pan5cat. ] , वा; very often connected with an Impv. , rarely [ MBh. iv , 888 R. ii , 56 , 13 ] with a Pot. , often with the 1st person of pr. or fut. MBh. etc. ; the Impv. is sometimes to be supplied [ इतस् तावत्, " just come hither " ; मा तावत्, " by no means , God forbid! "] S3ak. Ma1lav. Vikr. Prab. ; sometimes अर्हसिwith the inf. is used instead R. i f. )

तावत् ind. (with नor अ-)not yet MBh. etc. (followed by यावत्, " while " Katha1s. xxvi , 23 ; तावन् न-अपि न, " not only not-but also not " Ka1d. )

तावत् ind. very well , all right Hcar.

तावत् ind. indeed , truly( e.g. दृढस् तावद् बन्धः, " the knot is tight I must admit " Hit. ; गता तावत्, " she is indeed gone " Katha1s. xviii , 241 ) R. etc.

तावत् ind. already (opposed to " how much more " or " how much less ") R. iv f. S3ak.

तावत् ind. really(= एव, sometimes connected with this particle e.g. विक्रयस् तावद् एव सः, " it is really a sale ") Mn. iii , 53 Hariv. 7110 R. etc.

तावत् mf( अती)n. in that time , in the mean time , meanwhile Das3. Katha1s. x , 24 Bharat2.

तावत् mf( अती)n. so long , in that time TS. ii , 4 ; ([ cf. Lat. tantus.])

"https://sa.wiktionary.org/w/index.php?title=तावत्&oldid=499966" इत्यस्माद् प्रतिप्राप्तम्