ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ति¦ अव्य॰ इति + वेदे पृषो॰। इतिशब्दार्थे।
“सहोवाचा-स्तीह प्रायश्चित्तिरित्यस्तीति का ति पिता ते वेदेति” शत॰ ब्रा॰

११ ।

६ ।

१ ।

३ । का प्रायश्चित्तिस्ति इति प्रश्नः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिम् [tim], I. 1 P. (तेमति, तिमित) To make wet or damp, moisten. -II. 4 P. (तिम्यति)

To become wet.

To become quiet or tranquil, be calm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ति for इति(after का) S3Br. xi , 6 , 1 , 3 ff.

"https://sa.wiktionary.org/w/index.php?title=ति&oldid=400888" इत्यस्माद् प्रतिप्राप्तम्