तिग्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिग्मम्, क्ली, (तेजयति उत्तेजयतीति । तिज + “युजिरुजितिजां कुश्च ।” उणां । १ । १४५ । इति मक् कवर्गश्चान्तादेशः ।) तीक्ष्णम् । खरम् । तद्वति, त्रि । इत्यमरः । १ । ४ । ३५ ॥ (यथा, महाभारते । १ । २० । ११ । “तिग्मवीर्य्यविषा ह्येते दन्दशूका महाबलाः ॥” वज्रम् । इति निघण्टुः । २ । २० ॥ पुं, क्षत्त्रिय- विशेषः । यथा, विष्णुपुराणे । ४ । २१ । ३ । “ततो मृदुस्तस्मात् तिग्मस्तिग्मात् बृहद्रथः ॥” मत्स्यपुराणमते तु अयं उर्व्वस्य सुतः । यथा, तत्रैव । ५० । ८४ । “उर्व्वो भाव्यो सुतस्तस्य तिग्मात्मा तस्य चात्मजः । तिग्मात् बृहद्रथो भाव्यो वसुदामा बृहद्रथात् ॥” अयं तिमिरित्याख्ययापि प्रसिद्धः । इति राजा- वली ॥ अस्य राज्यपालनकालादिकं तिमिशब्दे द्रष्टव्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिग्म नपुं।

अत्युष्णम्

समानार्थक:तिग्म,तीक्ष्ण,खर

1।3।35।2।1

कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति। तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका॥

पदार्थ-विभागः : , द्रव्यम्, तेजः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिग्म¦ mfn. (-ग्मः-ग्मा-ग्मं)
1. Hot.
2. Pungent, acrid.
3. Sharp, (as a weap- on.)
4. Passionate, hasty. n. (-ग्मं) Heat; also the heat of spices, or pungency. E. तिज् to sharpen, Unadi affix मक्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिग्म [tigma], a. [तिज्-मक् जस्य गः Uṇ1.45]

Sharp, pointed (as a weapon); Av.4.27.7.

Violent.

Hot, scorching.

Pungent, acrid.

Fiery, passionate.

Austere; ततस्ते तिग्मतप संकृशं धर्मनिसंततम् Mb.3.158.13.

ग्मम् Heat.

Pungency.

Comp. अंशुः the sun; तिग्मांशुरस्तं गतः Gīt.5.

fire.

N. of Śiva. -करः, -दीधितिः, -द्युतिः, -भास्, -रश्मिः, -रुच् m. the sun; Śi.2.28,45.

The number '12' (esp. तिग्मकर-दीधिति). -तेजस् a. Ved.

sharp-pointed.

penetrating.

of a violent nature; Vāj.1.24.

of resplendent Iustre. -m. the sun; ततो निशायां याताया- मुदिते तिग्मतेजसि Ks.29.121. -नेमि a. having a sharpedged felly; पदातेर्भगवांस्तस्य पदास्तिग्मनेमिना । चक्रेण शिर उत्कृत्य ...Bhāg.1.57.21. -यातना acute or violent pain; cf. Bhāg.6.1.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिग्म mfn. sharp , pointed (a weapon , flame , ray of light) RV. AV. iv , 27 , 7 , xiii S3a1n3khGr2. etc.

तिग्म mfn. pungent , acrid , hot , scorching RV. etc.

तिग्म mfn. violent , intense , fiery , passionate , hasty ib.

तिग्म m. इन्द्र's thunderbolt W.

तिग्म m. = ग्मा-त्मन्VP. iv , 21 , 3

तिग्म m. pl. N. of the शूद्रs in Kraun5ca-dvi1pa , ii , 4 , 53 ( v.l. तिष्य)

तिग्म n. pungency L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of Urva and father of बृहद्रथ. Vi. IV. २१. १३.

"https://sa.wiktionary.org/w/index.php?title=तिग्म&oldid=499971" इत्यस्माद् प्रतिप्राप्तम्