तिग्मकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिग्मकर¦ पु॰ तिन्यः करः किरणो राजग्राह्यो वाऽस्य।

२ सूर्य्ये त्रिका॰।

३ उग्रराजग्राह्यके नृपे च। कर्म्म॰।

४ तिन्मे करे पु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिग्मकर/ तिग्म--कर m. = -दीधितिL.

तिग्मकर/ तिग्म--कर m. the number " 12 " Li1l.

"https://sa.wiktionary.org/w/index.php?title=तिग्मकर&oldid=499972" इत्यस्माद् प्रतिप्राप्तम्