तिग्मांशु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिग्मांशुः, पुं, (तिग्मास्तीक्ष्णा अंशवः किरणानि यस्य ।) सूर्य्यः । इति हलायुधः ॥ (यथा, महाभारते । १ । २ । १३९ । “धौम्योपदेशात् तिग्मांशुप्रसादादन्नसम्भवः ॥” अग्निः । यथा, महाभारते । १ । २३३ । १८ । “इदं वै सद्म तिग्मांशो वरुणस्य परायणम् ॥” तीक्ष्णकिरणे, त्रि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिग्मांशु¦ पु॰ तिग्मा अंशवो यस्य।

१ सूर्य्ये जटाधरः
“तिन्मांशुरस्तंगतः” जयदेव॰।
“तिन्मांशुरश्मिच्छुरि-तान्यदूरात्” भट्टिः।

२ स्वरकिरणके त्रि॰। कर्म्म॰।

३ खरे किरणे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिग्मांशु¦ m. (-शुः) The sun. E. तिग्म hot, and अंशु a ray; also similar com- pounds, as तिग्मकर, तिग्मरश्मि |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिग्मांशु/ तिग्मा m. = म-दीधितिMBh. Su1ryas. Katha1s. Gi1t.

तिग्मांशु/ तिग्मा m. fire MBh. i , 8421

तिग्मांशु/ तिग्मा m. शिव.

"https://sa.wiktionary.org/w/index.php?title=तिग्मांशु&oldid=499975" इत्यस्माद् प्रतिप्राप्तम्