तितउ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तितउः, पुं, (तन्यन्ते भृष्टयवा अत्रेति । तन विस्तारे + “तनोतेर्डौः सन्वच्च ।” उणां । ५ । ५२ । इति डौः सन्वच्च तेन अभ्यासस्येत्त्वादि- कार्य्यम् ।) चालनी । इत्यमरः । २ । ९ । २६ ॥ हेमचन्द्रश्च । ४ । ८४ ॥ (यथा, ऋग्वेदे । १० । ७१ । २ “सक्तुमिव तितौना पुनन्तो यत्र धीरा मनसा- वाचमक्रत ॥” यथाच, -- “शूर्पवद्दोषमुत्सृज्य गुणं गृह्णन्ति साधवः । दोषग्राही गुणत्यागी असाधुस्तितौर्यथा ॥” इत्युद्भटः ॥ “क्षुद्रच्छिद्रसमोपेतं चालनं तितौ स्मृतम् ॥” इत्युक्तेरस्य क्लीवत्वमपि ॥ छत्त्रम् । इति उज्ज्वल- दत्तः । ५ । ५२ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तितउ पुं।

चालनी

समानार्थक:चालनी,तितउ

2।9।26।1।4

प्रस्फोटनं शूर्पमस्त्री चालनी तितउः पुमान्. स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जकौ॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तितउः [tituḥ], A sieve. -n. A parasol.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तितउ ( m. L. ; n. Nir. iv , 9 )a sieve , cribble RV. x , 71 , 2 Kaus3. 26

"https://sa.wiktionary.org/w/index.php?title=तितउ&oldid=401173" इत्यस्माद् प्रतिप्राप्तम्