तितिक्षा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तितिक्षा, स्त्री, (तिज + स्वार्थे सन् + “अ प्रत्य- यात् ।” ३ । ३ । १०२ । इति अ ततष्टाप् ।) क्षान्तिः । इत्यमरः । १ । ७ । २४ ॥ (परा- पराधसहनम् । यथा, भागवते । १ । १६ । २६ । “शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥”) शीतोष्णादिद्बन्द्बसहिष्णुता । इति वेदान्तसारः ॥ (यथा, भागवते । ४ । २२ । २४ । “यमैरकामैर्नियमैश्चाप्यनिन्दया निरीहया द्वन्द्वतितिक्षया च ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तितिक्षा स्त्री।

क्षमा

समानार्थक:क्षान्ति,तितिक्षा,क्षमा

1।7।24।1।2

क्षान्तिस्तितिक्षाभिध्या तु परस्य विषये स्पृहा। अक्षान्तिरीर्ष्यासूया तु दोषारोपो गुणेष्वपि॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तितिक्षा¦ स्त्री तिज--स्वार्थे सन् भावे अ।

१ क्षमायां शीतो-ष्णादिद्वन्द्वसहने
“सहनं सर्वदुःखानामप्रतीकारपूर्वकम्। चिन्ताविलापरहितं सा तितिक्षा निगद्यते” विवेकचू॰। सा संजाताऽस्य तार॰ इतच्। तितिक्षित, क्षान्तेसोढरि जटाधरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तितिक्षा¦ f. (-क्षा) Patience, resignation, sufferance, endurance. E. तिज् to bear, भावे अ and टाप् affixes, and the root repeated. स्वार्थे सन् भावे अ |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तितिक्षा [titikṣā], Endurance, patience, resignation, forbearance; अनपायि निबर्हणं द्विषां न तितिक्षासममस्ति साधनम् Ki.2.43.

तितिक्षा [titikṣā], &c. See under तिज्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तितिक्षा f. endurance , forbearance , patience MBh. Pa1n2. 1-2 , 20 Sus3r. etc.

तितिक्षा f. Patience (daughter of दक्ष; wife of धर्म; mother of क्षेम) BhP. iv , 1 , 19ff.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of दक्ष and a wife of Dharma; gave birth to क्षेम. भा. IV. 1. ५० and ५२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TITIKṢĀ : One of the sixteen daughters born to Dakṣa of his wife Prasūti. Of these thirteen were married to Dharmadeva. Titikṣā was one of them. The others were Śraddhā, Maitrī etc. (4th Skandha Bhāgavata).


_______________________________
*5th word in right half of page 790 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तितिक्षा&oldid=430255" इत्यस्माद् प्रतिप्राप्तम्