तित्तिरि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तित्तिरिः, पुं, (तरतीति । तॄ + “तरतेः सन्वत्तुक् चाभ्यासस्य ।” उणां । ४ । १४२ । इत्यत्र उज्ज्वल- दत्तधृतसूत्रात् इः सन्वत्कार्य्यमभ्यासस्य । तुगागमश्च ।) पक्षिविशेषः । तितिरि इति भाषा । तत्पर्य्यायः । तित्तिरः २ । इति शब्द- रत्नावली ॥ तितिरिः ३ तैतिरः ४ याजुषोदरः ५ । अस्य मांसस्य गुणाः । रुच्यत्वम् । लघुत्वम् । वीर्य्यबलप्रदत्वम् । कषायत्वम् । मधुरत्वम् । शीतत्वम् । त्रिदोषशमनत्वञ्च । इति राज- निर्घण्टः ॥ “तित्तिरिः कृष्णवर्णः स्यात् स तु गौरः कपिञ्जलः । तित्तिरिर्व्वर्णदो ग्राही हिक्कादोषत्रयापहः । श्वासकासज्वरहरस्तस्माद्गौरोऽधिको गुणः ॥” इति भावप्रकाशः ॥ मुनिविशेषः । इति विश्वः ॥ (यथा, महा- भारते । २ । ४ । १२ । “तित्तिरिर्याज्ञवल्क्यश्च ससुतो लोमहर्षणः ॥”) तैत्तिरीशाखा । इत्युणादिकोषः ॥ (नागविशेषः । यथा, महाभारते । १ । ३५ । १५ । “कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा ॥” तथा च स्कान्दे सह्याद्रिखण्डे । ४ । ५ । “तित्तिरिर्हरिभद्रश्च जम्बुरुद्रो बलाहकः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तित्तिरि पुं।

पक्षिजातिविशेषः

समानार्थक:हारीत,मद्गु,कारण्डव,प्लव,तित्तिरि,कुक्कुभ,लाव,जीवञ्जीव,कोरक,कोयष्टिक,टिट्टिभक,वर्तक,वर्तिक

2।5।35।1।1

तित्तिरिः कुक्कुभो लावो जीवञ्जीवश्च कोरकः। कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तित्तिरि¦ पु॰ तित्ति इति शब्दं रौति रु--वा॰ डि। (तितिर)खगभेदे अमरः। स्त्रियाममनुष्यजातित्वात्
“इतोऽमनु-ष्यजातेः” पा॰ ङीप्। तित्तिरिः कृष्णवर्णः स्यात् स तुगौरः कपिञ्जलः। तित्तिरिर्वर्णदो ग्राही हिक्का-दोषत्रयापहः। श्वासकासज्वरहरस्तस्माद्गौरोऽधिवोगुणैः” भाव॰ प्र॰। तित्तिरिरूपग्रहणेन याज्ञवल्क्य-वान्तयजुर्ग्राहिणि मुनिभेदे तत्कथा
“वैशम्पायनशिष्यावै चरकाध्वर्य्यवोऽभवन्। यच्चेरुर्ब्रह्महत्याऽंहक्षपर्णस्वगुरोर्व्रतम्। याज्ञवल्क्यश्च तच्छिष्य आहाहो भगवन!कियत्। चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम्। इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया। विप्राव-मन्त्रा शिष्येण मदधीतं त्यजाश्विति। देवरातसुतःसोऽपि छर्दित्वा यजूषां गणम्। ततो गतोऽथ मुनयोददृशुस्तान् यजुर्गणान्। यजूंषि तित्तिरा भूत्वा तल्लो-लुपतयाददुः। तैत्तिरीया इति यजुःशाखा आसन्सुपेशालाः। भाग॰

१२ ।

६५

८ । तित्तिरिणा प्रोक्तमधीयते छण्। तैत्तिरीय तित्तिरिप्रोक्त-च्छन्दोब्राह्मणाध्येतृषु ब॰ व॰। तित्तिरिणा अधीताअण्, ङीप्। तैत्तिरी कृष्णयजुःशाखायां स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तित्तिरि¦ m. (रिः)
1. The francoline parridge.
2. The name of a Muni, and one of the early teachers of the Taittiri or Black Yajur Veda.
3. The Yajur Veda named after its teachers. E. तित्ति an imitative sound, रा to make, affix कि; also with क affix तित्तिर।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तित्तिरिः [tittiriḥ], [तित्ति इति शब्दं रौति रु-बा˚ डि Tv.]

The francoline partridge.

N. of a sage said to be the first teacher of the black Yajurveda.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तित्तिरि m. a partridge VS. xxiv TS. ii ( त्तिरि) Ka1t2h. xii , 10 S3Br. Nir. Mn. etc.

तित्तिरि m. a kind of step (in dancing)

तित्तिरि m. the school of the तैत्तिरीयs Un2. k.

तित्तिरि m. N. of a pupil of यास्क(first teacher of the तैत्तिरीयschool of the black YV. ) A1trAnukr. Pa1n2. 4-3 , 102 MBh. ii , 107

तित्तिरि m. of a नाग, i , 1560 ; v , 3629

तित्तिरि f. a female partridge Pa1n2. 4-1 , 65 Ka1s3.

तित्तिरि f. ([See. कु-; ?.])

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a त्रयार्षेय. M. १९६. ४८-9.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tittiri : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 13, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5-7; also listed by Sūta among the sons of Kadrū 1. 31. 15, 2.


_______________________________
*5th word in right half of page p29_mci (+offset) in original book.

previous page p28_mci .......... next page p30_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tittiri : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 13, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5-7; also listed by Sūta among the sons of Kadrū 1. 31. 15, 2.


_______________________________
*5th word in right half of page p29_mci (+offset) in original book.

previous page p28_mci .......... next page p30_mci

"https://sa.wiktionary.org/w/index.php?title=तित्तिरि&oldid=499977" इत्यस्माद् प्रतिप्राप्तम्