तिथी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिथी, स्त्री, (तिथिः । कृदिकारादिति वा ङीष् ।) तिथिः । इति भरतः ॥ (यथा, महाभारते । १३ । ८७ । १८ । “कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्द्दशीम् । श्राद्धकर्म्मणि तिथ्यस्तु प्रशस्ता न तथेतराः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिथी [tithī], f. (= तिथिः q. v.) Mb.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिथी f. a lunar day MBh. xiii , 4238.

"https://sa.wiktionary.org/w/index.php?title=तिथी&oldid=401344" इत्यस्माद् प्रतिप्राप्तम्