तिन्तिड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्तिडः, पुं, (तिम्यते क्लिद्यते मुखाद्यनेनेति । तिम + ईकन्प्रत्ययेन तिन्तिडीकः । ततः पृषो- दरादित्वात् साधुः ।) चिञ्चा । वृक्षाम्लः । इति विश्वः ॥ दैत्यभेदः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्तिड¦ पु॰ तिन्तिडी + पृषो॰।

१ वृक्षाम्ले (तें तुल) विश्वः

२ दैत्यभेदे पु॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्तिड¦ mf. (-डः-डी) The tamarind tree, (Tamarindous Indica.) m. (-डः)
1. The name of a demon.
2. Acid seasoning, sour sance.
3. An inauspicious period, the evil aspect of planets, &c. f. (-डी) Emblic myrobalan. E. तिम् to be damp or moist, अच् affix, the root redu- plicated, and ड substituted for the final म।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्तिडः [tintiḍḥ] डी [ḍī] तिन्तिडिका [tintiḍikā] तिन्तिडीकाः [tintiḍīkāḥ], डी तिन्तिडिका तिन्तिडीकाः 1 The tamarind tree.

A sour sauce (made of its fruits); Bṛi.S.55.21.

कम् The fruit of the tamarind.

A sour sauce.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्तिड m. (also तित्त्L. )= दिकाL.

तिन्तिड m. N. of a दैत्यL.

तिन्तिड m. = काल-दासL.

तिन्तिड mf( ई). sour sauce ( esp. made of the tamarind fruit) L.

"https://sa.wiktionary.org/w/index.php?title=तिन्तिड&oldid=401372" इत्यस्माद् प्रतिप्राप्तम्