तिन्तिडीक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्तिडीकम्, क्ली, (तिम्यते क्लिद्यते मुखं येन । तिम + “फर्फरीकादयश्च ।” उणां ४ । २० । इति ईकन्प्रत्ययेन निपातनात् साधुः ।) वृक्षाम्लम् । इत्यमरः । २ । ९ । ३५ ॥ (यथा, तन्त्रसारे पुरश्चरणप्रकरणे । “रम्भाफलं तिन्तिडीकं कमला नागरङ्गकम् । फलान्येतानि भोज्यानि एभ्योऽन्यानि विवर्ज्जयेत् ॥” यथास्य पर्य्यायाः । “वृक्षाम्लन्तिन्तिडीकञ्च चुक्रं स्यादम्लवृक्षकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ आमपक्वावस्थयोरस्य गुणा यथा, -- “वातापहं तिन्तिडीकमामं पित्तबलासकृत् । ग्राह्युष्णं दीपनं रुच्यं सम्पक्वं कफवातनुत् ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥)

तिन्तिडीकः, पुं, (तिम + ईकन् । निपातनात् साधुः ।) तिन्तिडी । इत्यमरटीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्तिडीक नपुं।

तिन्तिडीकस्याम्लभेदः

समानार्थक:तिन्तिडीक,चुक्र,वृक्षाम्ल

2।9।35।2।1

कलम्बश्च कडम्बश्च वेसवार उपस्करः। तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्तिडीक¦ पु॰ तिम--ईक अनीका॰ नि॰। (तें तुल) वृक्षभेदे अमरः। [Page3301-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्तिडीक¦ subst. mfn. (-कः-का-कं) The tamarind tree. n. (-कं)
1. Acid sea- soning.
2. The fruit of the tamarind. E. तिन्तिड as above, and इकन् Unadi aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्तिडीक m. ( तित्ल्Pa1n2. 4-3 , 156 Va1rtt. 2 Pat. ; तित्तिरीकSus3r. vi , 39 , 272 )the tamarind tree (also f( आ). L. Sch. ) , ( n. ) its fruit Sus3r. i , iv

तिन्तिडीक n. sour sauce ( esp. made of the tamarind fruit) L.

"https://sa.wiktionary.org/w/index.php?title=तिन्तिडीक&oldid=401384" इत्यस्माद् प्रतिप्राप्तम्