तिम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिम, क्लेदने । आर्द्रीभाव इति यावत् । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-सेट् ॥)

तिम, य क्लेदने । इति कविकल्पद्रुमः ॥ (दिवां- परं-अकं-सेट् ।) य, तिम्यति । तितेम । क्लेदन- मार्द्रीभावः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिम¦ आर्द्रीमावे भ्वा॰ पर॰ अक॰ सेट्। तेमति अतेमीत्। तितेम।

तिम¦ आर्द्रीकरणे दिवा॰ पर॰ सक॰ सेट्। तिम्यति अतेमीत्। तितेम।
“वानरान् तिम्यतोऽवलोक्य” हितो॰
“ति-मिताश्चाभवन् सर्वे तत्र ते हरियूथपाः” रामा॰ सुन्द॰

१ स॰।
“नद्यश्च तिमितोदकाः” रामा॰ अर॰

५४ स॰। तेमनम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिम¦ r. 4th cl. (तिम्यति) To be or become wet, damp, &c. E. दिवा० प० सक० सेट् |

तिम¦ m. (-मः) A fish: see the next.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिम m. = मि, a kind of whale L. Sch.

"https://sa.wiktionary.org/w/index.php?title=तिम&oldid=401447" इत्यस्माद् प्रतिप्राप्तम्