तिमि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिमिः, पुं, (तिम्यतीति । तिम क्लेदने + इन् । यद्वा, ताम्यति आकाङ्क्षतीति । तमु काङ्क्षा- याम् + “क्रमितमिशतिस्तम्भामत इच्च ।” उणां ४ । १२१ । इति इन् अकारस्य इकारा- देशश्च ।) मत्स्यविशेषः । इत्यमरः । १ । १० । १९ ॥ तिमिर्महाकायो मत्स्यः कश्चित् सामुद्रः । तथा च । अस्ति मत्स्यस्तिमिर्नाम शतयोजन- विस्तरः । इति भरतः ॥ (यथा च रघौ । १३ । १० । “ससत्त्वमादाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वात् । अमी शिरोभिस्तिमयः सरन्ध्रै- रूर्द्ध्वं वितन्वन्ति जलप्रवाहान् ॥”) समुद्रः । इति त्रिकाण्डशेषः ॥ (राजविशेषः । स तु दूर्व्वस्य पुत्त्रः । यथा, भागवते । ९ । २२ । ४२ । “नृपञ्जयस्ततो दूर्व्वस्तिमिस्त स्माज्जनिष्यति ॥” अयं हि नवमासाधिकसप्तचत्वारिंशत्वर्षं यावत् राज्यं पालयामास । यथा, राजावल्याम् । १ परिच्छेदे । “तिमिं पुत्त्रं ततो राज्ये न्यस्य स्वर्गं स्वयं गतः । मुनिवेदमितान् वर्षान्नवमासाघिकान् तिमिः ॥ पालयित्वाखिलं राज्यं भुक्त्वा भोगमनुत्तमम् । पुत्त्रं बृहद्रथं राज्ये सोऽभिषिच्य वनं ययौ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिमि पुं।

तिमिमत्स्यः

समानार्थक:तिमि

1।10।19।2।6

क्षुद्राण्डमत्स्यसङ्घातः पोताधानमथो झषाः। रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, जलीयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिमि¦ पु॰ तिम--इन्--तम--इन्--इच्च वा।

१ समुद्रेत्रिका॰। तद्भवे

२ मत्स्यभेदे पुंस्त्री॰ स्त्रियां वा ङीप्।
“अस्ति मत्स्यस्तिमिर्नाम शतयोजनविस्तृतः” भरत-धृतवाक्यम्।
“अस्ति मत्स्यस्तिमिर्नाम तथा चास्तितिमिङ्गिलः। तिमिङ्गिलगिलोऽप्यस्ति तद्गिलोऽप्यस्तिलक्ष्मणः” शब्दार्थचि॰ धृतरामा॰ वाक्यम्।
“अम्मेशिरोभिस्तिमयः सरन्ध्रैरूर्द्ध्वं वितन्वन्ति जलप्रवाहान्” रघुः।
“अत्र नानाषिधाकारास्तिमयोनैकरूपिणः” भा॰ उ॰

९८ अ॰। शब्दकल्पदुमेऽस्य स्त्रीत्वोक्तिः प्रामादिकीअमी तिमय इति नैकरूपिण इति पुंस्येव प्रयो-गात् कृदिकारान्तत्वात् वा स्त्रियां ङीप्।

२ तज्जाति-स्त्रियां स्त्री भेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिमि¦ m. (-मिः)
1. A whale, or a fabulous fish of an enormous size, said to be one hundred Yojanas long.
2. The ocean. E. तम् to distress, इन् affix, and इ subsitituted for the radical vowel; otherwise तिम् to be wet or watery, affix कि, or with क affix तिम। [Page313-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिमिः [timiḥ], 1 The ocean.

A kind of whale or fish of an enormous size; (अस्ति मत्स्यस्तिमिर्नाम शतयोजनमायतः ।); अमी शिरोभिस्तिमयः सरन्ध्रैरूर्ध्वं वितन्वन्ति जलप्रवाहान् R.13.1.

A fish in general; गरीयसे$पकाराय तिमीनां बडिशं यथा Śiva. B.26.45.

The figure of a fish produced by drawing two lines, one intersecting the other at right angles.

The sign of Pisces (मत्स्य, मीन). -Comp. -कोषः the ocean. -घातिन् m. a fisherman; Ks.6.185. -जम् a kind of pearl. -ध्वजः N. of a demon (Śambara) killed by Indra with the assistance of Daśaratha. (It was in the fight with this demon that Kaikeyī saved the life of Daśaratha while in a swooning fit and got from him two boons which she afterwards used to send Rāma into exile); दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे Rām.2.44.11. -मालिन् the ocean.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिमि m. a kind of whale or fabulous fish of an enormous size MBh. Hariv. 4915 R. VarBr2S. etc.

तिमि m. a fish Katha1s. v , lx

तिमि m. the sign Pisces VarBr2. Sch.

तिमि m. the figure of a fish produced by drawing two lines (one intersecting the other at right angles) Su1ryas. iii , 3 f.

तिमि m. the ocean L.

तिमि m. N. of a son of दूर्व(father of बृहद्-रथ) BhP. ix , 22 , 41

तिमि f. N. of a daughter of दक्ष(wife of कश्यपand mother of the sea-monsters) , vi , 6 , 25 f.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the wives of कश्यप; gave birth to aquatic animals. भा. VI. 6. २६.
(II)--the son of दूर्व, and father of बृहद्रथ. भा. IX. २२. ४३.
"https://sa.wiktionary.org/w/index.php?title=तिमि&oldid=499979" इत्यस्माद् प्रतिप्राप्तम्