सामग्री पर जाएँ

तिमिङ्गिल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिमिङ्गिलः, पुं, (तिमिं गिरतीति । गॄ + कः । रस्य लः । गिलेऽगिलस्येति मुम् ।) मत्स्य- विशेषः । इत्यमरः । १ । १० । २० ॥ (यथा, महाभारते । १ । २२ । ३ । “तिमिङ्गिलसमाकीर्णं मकरैरावृतं तथा ॥” द्वीपविशेषः । तद्द्वीपजाते, त्रि । यथा, महा- भारते । २ । ३२ । ६६ । “तिमिङ्गिलञ्च स नृपं वशे कृत्वा महामतिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिमिङ्गिल¦ पु॰ गिरति--गॄ--मूलवि॰ क रस्य लः
“गिलेऽगि-लस्य” पा॰ मुम्। महामत्स्यभेदे। तिमिशब्दे उदा॰ दृश्यम्।
“तिमिङ्गिलाः कच्छंपाश्च तघा तिमितिमिङ्गिलाः” भा॰ व॰

१९

६ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिमिङ्गिल¦ m. (-लः) A large fabulous fish: see तिमि। E. तिमि the fish so called, and गिल who swallows, (from गृ with क affix, र changed to ल) and मुम् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिमिङ्गिलः [timiṅgilḥ], A kind of fish which swallows a timi; सो$यं तुङ्गतिमिङ्गिलाङ्गकवलीकारक्रियाकोविदः Bv.1.55. ˚अशनः, ˚गिलः very large fish which swallows even a timiṅgila; तिमिङ्गिलगिलो$प्यस्ति तद्गिलो$प्यस्ति राघवः cf. Bv.1.55.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TIMIṄGILA : A King. Sahadeva defeated this King during his victory campaign in the south. (Śloka 69, Chapter 31, Sabhā Parva).


_______________________________
*2nd word in right half of page 789 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तिमिङ्गिल&oldid=430263" इत्यस्माद् प्रतिप्राप्तम्